SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ कौ. १०] व्यक्ताव्यक्तसारूप्यम् । तदेवं प्रधानसाधनानुगुणं सत् कार्यमुपपाद्य यादृशं तत् प्रधानं साधनीयं (७७) व्यक्ताव्यक्त- तादृशमादर्शयितुं विवेकज्ञानोपयोगिनी व्यक्ताव्यक्तसारूप्यवैरूप्ये ॥ सारूप्यवैरूप्ये तावदाह हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं, विपरीतमव्यक्तम् ॥ १० ॥ (७८) व्यक्तानां सारू- - " हेतुमत्" इति । व्यक्तं हेतुमत् , हेतुः कारणम् , , प्यम् । तत्र हेतुम - तद्वत् , यस्य च यो हेतुः तमुपरिष्टावक्ष्यति ॥ त्वम् ॥ (१) (७९) अनित्य- “अनित्यम." विनाशि, तिरोभावीति यावत् ॥ त्वम् ॥ (२) ___ "अव्यापि", सर्व परिणामिनं न व्याप्नोति । कारणेन हि कार्यमाविष्टम् , (८०) अव्यापि- न कार्येण कारणम् । न च बुद्धधादयः प्रधानं वेवित्वम् ॥ (३) षन्तीत्यव्यापकाः ।। " सक्रियम्”, परिस्पन्दवत्' । यथा हि बुद्ध्यादयः उपात्तमुपात्तं देई त्यजन्ति देहान्तरं चोपाददत, इति तेषां परिस्पन्दः । (८१) सक्रियत्वम् ।। (४) शरीरपृथिव्यादीनां च परिस्पन्दः प्रसिद्ध एव । " भनेकम्”, प्रतिपुरुषं बुद्धयादीनां भेदात् पृथिव्याद्यपि शरीरघटा(८२) अनेकत्वम् ।। (५) दिभेदेनानेकमेवे ।। " आश्रितम्", स्वकारणमाश्रितम् । बुद्धयादिकार्याणामभेदेऽपि कथ( ८३ ) आश्रित- विभेदविवक्षयाऽऽश्रयाश्रयिभावः, यथेह वने तिलका त्वम् ।। (६) इत्युक्तम् ॥ ___ “लिङ्गम् ” प्रधानस्य । यथा चैते बुद्धयादय प्रधानस्य लिङ्गम् तथो. परिष्टावक्ष्यति । प्रधानं तु न प्रधानस्य लिङ्गम् (८४) लिङ्गत्वम् ॥ (७) पुरुषस्य लिङ्गम्भवदपीति भावः ॥ १. 'सक्रियम् ' अध्यवसायादिरूपनियतक्रियाकारित्वमिति • भाष्ये । २. अथवा सर्गभेदेन भिन्नम् । ३. ' लिङ्गयति' अनुमानेन भोक्तारं ज्ञापयतीति लिङ्गम् ।
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy