SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ १६ अभावसम्भवयोः प्रत्यक्षानुमानयोरन्तर्भावः । [सो. त. गृहावच्छिन्नेन चैत्राभावेन गृहसत्त्वं विरुद्धत्वात् प्रतिक्षिप्यते, न तु सत्त्व. मात्रम् , तस्य तत्रौदासीन्यात् । तस्माद्गृहाभावेन लिङ्गेन सिद्धेन सतो बहि. आँवोऽनुमीयत इति युक्तम् । एतेन ‘विरुद्धयोः प्रमाणयोविषयव्यवस्थयाऽविरोधापादनमर्थापत्तेविषय' इति निरस्तम् , अवच्छिन्नानवच्छिन्नयोर्विरोधाभावात् । उदाहरणान्तराणि चार्थापत्तेरेवमेवानुमानेऽन्तर्भावनीयानि । तस्मानानुमानात्प्रमाणान्तरमापत्तिरिति सिद्धम् ॥ एवमभावोऽपि प्रत्यक्षमेव । न हि भूतलस्य परिणामविशेषात् कैवल्य. लक्षणादन्यो घटाभावो नाम । प्रतिक्षणपरिणामिनो हि (४८) अभावस्य सर्व एक भावाः, ऋते चितिशक्तेः । स च परिणामप्रत्यक्षेऽन्तर्भावः॥ भेद ऐन्द्रियक इति नास्ति प्रत्यक्षानवरुद्धो विषयो यत्राभावाह्वयं प्रमाणान्तरमभ्युपेयेतेति ॥ सम्भवस्तु, यथा-खायां द्रोणाढकप्रस्थायवगमः । स चानुमानमेव । (४९) सम्भवस्यानुः खारीत्वं हि द्रोणाद्यविनाभूतं प्रतीतम् खायां द्रोणामानेऽन्तभवः ॥ दिसत्त्वमवगमयति । यच्चानिर्दिष्टप्रवक्तकं प्रवादपारम्पर्यमात्रम्- ' इति होचवृद्धाः, ' -इस्यै तिह्यम् , यथा 'इह वटे यक्षः प्रतिवसति' इति, (५०) ऐतिह्यस्य न तत् प्रमाणान्तरम् , अनिर्दिष्टप्रवक्तृकत्वेन सांश प्रमाणत्वाभावः ॥ यिकस्वात् । भाप्तवक्तकस्वनिश्वये स्वागम एव । इत्युपपन्नम् " त्रिविधम्प्रमाणम्" इति ॥ ५ ॥ एवं तावब्यक्ताव्यक्तज्ञलक्षणप्रमेय सिद्धयर्थं प्रमाणानि लक्षितानि । तत्र व्यक्त पृथिव्यादि स्वरूपतः पांसुलपादको हालिकोऽपि प्रत्य(५१) प्रमाणानां क्षतः प्रतिपद्यते, पूर्ववता चानुमानेन घूमादिदर्शनात् शक्ति निर्णयः॥ वह्नयादीनि चेति, तद्वयुत्पादनाय मन्द्रप्रयोजनं शास्त्रम् इति दुरधिगममनेन व्युत्पाद्यम् । तत्र यत्प्रमाणं यत्र शतम् तदुक्तलक्षणेभ्यः प्रमाणेभ्यो निष्कृष्य दर्शयति-- १. धूलिधूसरचरणः हलवाही, ग्राम्यजन इति यावत् ।
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy