SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ को. २] वैदिकोपायस्याविशुद्धत्वं, सातिशयत्वं च । ५ "सप्रत्यमवर्षः' । मृष्यन्ते हि पुण्यसम्भारोपनीतस्वर्गसुधामहादावगाहिनः कुशलाः पापमानोपलादिता दुःखवह्निकणिकाम् ।। न च-- "मा हिंस्यात् सर्वा भूतानि" इति सामान्यशास्त्रं विशेषशास्त्रेण " अग्नीषोमीयं पशुमालभेत " इत्यनेन बाध्यत-- (११) याज्ञिकहिंसाया इति युक्तम् , विरोधाभावात् । विरोधे हि बलीयसा अप्यनर्थहेतुत्वसाधनम् || दुर्बलं बाध्यते । न चेहास्ति कश्चिद्विरोधः, भिन्नविष यत्वात् । तथा हि-" मा हिंस्यात् " इति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते, न त्वक्रत्वर्थत्वमपि, “भग्नीषोमीयं पशुमाल. भेत" इत्यनेन वाक्येन च पशुहिंसायाः क्रत्वर्थत्वमुच्यते, नानर्थहेतुत्वाभावः, तथा सति वाक्यभेदप्रसङ्गात् । न चानर्थहेतुत्वऋतूपकारकत्वयोः कश्चिद्विरोधोऽस्ति । हिंसा हि पुरुषस्य दोषमावक्ष्यति, तोश्वोपकरिष्यतीति । क्षयातिशयौ च फलगतावप्युपाय उपचरितौ । क्षयित्वं च स्वर्गादेः सत्त्वे (१२) वैदिकोपायस्य सात कायत्वादनुमितम् । ज्योतिष्टोमादयः स्वर्गमात्रस्य सातिशयत्वप्रदर्शनम् ॥ । साधनम् , वाजपेयादयस्तु स्वाराज्यस्येत्यतिशययुक्त. । त्वम् । परसम्पदुत्कर्षों हि हीनसम्पदं पुरुषं दुःखाकरोति ॥ . “अपाम सोमममृता अभूम” इति चामृतत्वाभिधानम् चिरस्थेमानमुप लक्षयति । यदाहुः- "आभूतसम्प्लवं स्थानममृतत्वं (१३) अमृतत्वश्रुतिः हि भाष्यते” इति (विष्णुपुराणे)। अत एव च श्रुतिःविरोधपरिहारः-अमृत- " न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वमात्वस्य चिरस्थेम्न उप- नशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो लक्षकत्वात् ।। विशन्ति” इति [ महानारायण १०५] । तथा “ कर्मणा मृत्युमृषयो निषेदुः प्रजावन्तो द्रविणमीहमानाः । तथा परे ऋषयो ये मनीषिणः परं कर्मभ्योऽमृतत्वमानशुः” इति च ।। १. विधेयद्वयापत्तेः । हिंसा यागसाधिका अनर्थशून्या चेति वाक्यभेदः ।
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy