SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ 50 TATTVA-KAUMUDI [LXXVII LXXVII The ten मौलिकार्थs are (१) प्रधानास्तित्व, (२) प्रधानेकत्व, (३) प्रधानस्य अर्थवस्वम् (=विष. यता), (४) प्रधानस्य अन्यता ( = पुरुषाद्भेदः), (५)प्रधानस्य पारार्थ्यम्, (६) अनैक्यम् (= पुरुषबहुत्वम् ), (७) वियोगः (= पुरुषात् प्रकृतेः), (८) योगः (=पुरुषेण सह प्रकृत्याः ). (९) शेपवृत्तिः ( = संस्कारवशात् स्थूलसूक्ष्मशरीरद्वयस्थितिः) and (१०) अकर्तृत्वम् ( = पुरुषस्य ). For this quotation and राजवार्तिक, see introduction.
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy