SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ TATTVA-KAUMUDI [LXI Again, in the 59th कारिका, प्रकृति is compared to a नटी but here to a कुलवधू. As to the existence of another कारिका on the basis of गौड०, see my foot-note to the text of the fast and introduction "पुनर्न दर्शनमुपैति पुरुषस्य"-वाच० explains it as-अप्रमत्तां यर्थनां परपुरुषान्तराणि न पुनः पश्यन्ति। This is not a good interpretation. गोड is much nearer the mark when he says-अहमनेन परपुरुषण दृष्टास्मीत्यस्य पुंसः पुनदर्शनं नोपैति। LXII यथा जयपराजयो भृत्यगतो etc., ( वाच० ) is evidentely derived from व्यासभाष्य-“यथा जयः पराजयो वा योद्धा वर्तमानः स्वामिनि व्यपदिश्यते" ( यो. मू. I. 24 ) : LXIV The word तत्त्वाभ्यास, according to जय०, गोड and माठर, means the अभ्यास or practice of the itwenty-five तस्व. वाच. clarifies this अभ्यास as तत्वविषयज्ञानाभ्यास, which leads to the realisation of the distinction between पुरुष and प्रकृति. The following scheme shows the different interpretations of the phrases नास्मि, न मे and नाहम, as given by various commentators. माठर गोड० जय० नास्मि अहं क्रियावान् नास्मि तत्वानि । नाहमेव भवामि । सूक्ष्मशरीरे भौतिके नास्मि । चन भवामि, अपि तु प्रकृतिः । न मे न मे स्वामितास्ति। न मे तत्त्वानि। न मम शरीरम, न ममेदमपि तु यतोऽहमन्यः, प्रकृतेः। शरीरमन्यत्। नाहम् अहं कर्ता न नाहं तत्त्वानाम् । अहङ्काररहितो- नाप्यहं प्रकृतिः। ऽहम्। वाच०
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy