SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ NOTES -XXII] औपाधिको यथा वा जलसूर्ययोः संयोगात् परस्परधर्मारोपस्तथैव बुद्धिपुरुषयोरिति भाव: । ( विज्ञान०, सां. सू. I, 164 ) ॥ 29 अकर्तृत्व of पुरुष is further supported by जय • by the following quotation - प्रवर्तमानान् प्रकृतेरिमान् गुणांस्तमोऽभिभूतो विपरीतदर्शनः । अहं करोमीत्यबुधोऽभिमन्यते तृणस्य कुब्जीकरणेऽप्यनीश्वरः । This quotation is found in the तत्त्वसमाससूत्रवृत्ति (Chow. S. S. No. 246, p 124) and सांख्य तत्वविवेचन' also ( ibid, p, 12 ) with slight variants. वाचo connects दर्शनार्थं (in पुरुषस्य दर्शनार्थं केवल्यार्थं तथा प्रधानस्य ) with प्रधानस्य, and कैवल्यार्थं with पुरुषस्य. The other commentators take the line as it stands, i. e. पुरुषस्य दर्शनार्थं and प्रधानस्य कैवल्यार्थम्. While explaining 'विमुक्तमोक्षार्थं स्वार्थ वा ' ( सां. स. II, 1). विज्ञान • also connects कैवल्य with प्रधान. XXII In the भाग्य ( on यो. सू. II 19 ) व्यास describes the तन्मात्रs as the products of महत्तत्त्व ( - एते सत्तामात्रस्यात्मनो महतः षडविशेषपरिणामाः). But there the should not be taken as the immediate cause ( i. e. producer ) of these तन्मात्रs. व्यास has himself said at another place ( यो. मृ, I. 45 ) that these तन्मात्रs are the products of अहङ्कार. माठर and गौडo hold that these तन्मात्रs singly produce the महाभूतs. The other commentators hold that the each succeed. ing is produced from the combination of the preceding तन्मात्रs. For example, शब्दतन्मात्र and स्पर्शतन्मात्र produce वायु: शब्द तन्मात्र, स्पर्शतन्मात्र and रूपतन्मात्र produce तेजस् and so on. But this theory of वाच० violates the orthodox पञ्जीकरण theory of the वेदान्तिन्s. The point is noticed by कल्पतरुकार, who saysसम्प्रदायाध्वना पञ्चीकरणं यद्यपि स्थितम् । तथापि युक्तिष्टत्वाद्वाचस्पतिमतं शुभम् ॥ पृथिव्यनलात्मत्वं गगने पवने ऽपि चेत् । रूपवस्व महत्त्वाभ्यां चाक्षुषत्वं प्रसज्यते ||
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy