SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ -XVIII) NOTES XVIII निकाय-The word is derived from नि + चि + घञ् (संघ चानोतराधर्ये-पाणिनि III. 3. 42 ), " in the sense of a multitude or assembly (of living beings possessing some common characteristics), but not merely a confused crowd of men.” (S. C. Vasu's translation of सिद्धान्तकौमुदी, p. 347 ). 'निकायः = देवमनुष्यतिर्यगादीनामनौत्तराधर्येणावस्थितः संघात:, तद्विशिष्टाभिरित्यर्थः' इति तात्पर्यटीकायाम्मिश्राः ( बालराम, p. 161 ). On जन्म and मरण, विज्ञान says-जन्ममरणे चात्र नोत्पत्तिविनाशी पुरुषनिष्ठत्वाभावात् । किन्त्वपूर्वदेहेन्द्रियादिसंघातविशेषेण संयोगश्च वियोगश्च भोगतदभावनियामकाविति ( सां. सू. I. 149 ). न चैकस्यापि पुरुषस्य देहोपधानभेदात् etc.. The view of the वेदान्तिन् is that one and the same आत्मन् assuines plurality on account of being conditioned by the different bodies. Cf. 'उपाधिभेदेऽप्येकस्य नानायोग आकाशस्येव घटादिभिः। " " उपाधिर्भियते न तु तद्वान् । " " एवमेकत्वेन परिवर्तमानस्य न विरुद्धधर्माध्यासः।" (सां० स० । 150-152 ). माठर sets the पूर्वपक्ष in the following words :-इह केचिदाचार्या वेदेवादिन इति मन्यन्ते-, एकोऽयं पुरुषः सर्वशरीरेषुपलभ्यते मणिसूत्रवत्। इह रसनायां यावन्तो मणयस्तेषु सर्वेष्वेकमेव सत्र प्रवर्तते । एवं माणभूतेषु शरीरेषु किमेकः सूत्रभूतः परमात्मा, आहोश्चित् जलचन्द्रवत् पुरुष इत्येक एव बहुषु नदीकूपतडागादिष्विवोपलभ्यते इति॥Cf.षिमानन्द (सांख्यतत्त्वविवेचन, p. 13, Chow. S. S. No. 246 ):- "आकृतिगर्भाशयभावसङ्गतिशरीरविभागाल्लिङ्गबहुत्वात् सांख्याचार्याः कपिलामुरिपञ्चशिखपतञ्जलिप्रभृतयः पुरुषबहुत्वं वर्णयन्ति । वेदवादिन आचार्या, हरिहरहिरण्यगर्भव्यासादय एकमात्मानं, तथा च श्रुतिः......... एक एव हि भूतात्मा भूत भूते व्यवस्थितः। एकथा बहुधा चैव दृश्यते जलचन्द्रवत्॥" ( This verse from ब्रह्मविन्दूपनिषद्, १.२, is quoted by विज्ञान also on सां. सु. I. 153). _But, does not this doctrine of पुरुषबहुत्व contradict the श्रुति which lay down the unity of soul ( i. e. आत्मैक्य )? The सां. म. says, No.-"नाद्वैतश्रुतिविरोधो जातिपरत्वात् (I. 154 ). These scriptures speak of one 1842 in the sense of class notion. वाच. also tries to reconcile the अद्वैतश्रुतिविरोध as follows
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy