SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ INTRODUCTION 15 पुरुषमाकारशीलविद्यादिभिर्विभक्तमपश्यन् कुर्यात्तत्रात्मबुद्धिं मोहेन " [२.६] (ऋ) 'स्यात् स्वल्पः सङ्करः सपरिहारः सप्रत्यवमर्षः । कुशलस्य नापकर्षायाम् कस्मात, कुशलं हि मे बह्वन्यदस्ति यत्रायमावापं गतः स्वर्गेऽप्यपकर्षमल्पं करिष्यति” [ २, १३ ] । (ऋ) " रूपातिशया वृत्यतिशयाश्च परस्परेण विरुध्यन्ते, सामान्यानि त्वतिशयैः सह प्रवर्तन्ते [ ३.१३ ] । (ऌ ) " तुल्यदेशश्रवणानामेकदंशश्रुतित्वं भवति ” [ ३.४१.] ॥ "" Vyasa does not give the name of Pañcas'ıkha, but it Is Vacaspati who says so. B. S. SŪ. (ए) " आधेयशक्तियोगः पञ्चशिखः " [५. ३२ ] । ( ऐ ) " अविवेकनिमित्तो वा पञ्चशिखः [ ६.६८ ] " C. S. S. B. - ( ओ ) " सत्वं नाम प्रसादलाघवाभिष्वङ्गप्रीतितितिक्षासन्तोषादिरूपानन्तभेदं समासतः सुखात्मकम्, एवं रजोऽपि शोकादिनानाभेदं समासतो दुःखात्मकम्, एवं तमोऽपि निद्रादिनानाभेदं समासतो मोहात्मक मू १. १२७ ] । D. Bhāmati.—' (अ) " तत्संयोगहेतुविवर्जनात्स्यादय मात्यन्तिको दुःखप्रतीकारः " [ब्रह्मसूत्र, २.२.१० 1. E. Gauda. ( Kār. 1 ) and Math. ( Kār. 22 ) - (क) “पञ्चविंशतितत्वज्ञो यत्र कुत्राश्रमे रतः । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ "" This verse is ascribed to Pañcas'ıkha by Bhāvāgaṇes'a in his Tattvayāthārthyadipana and by Haribhadrasūri in S‘ästravārtasamuccaya (see Int. to Matharavrttu). Bhāvāganes'a was the disciple of Vijñanabhikṣu and flourished in the 17th century A.D. The time of Haribhadrasuri is about 725 A.D.
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy