SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ कौ. ४२-४३ ] निमित्तनैमित्तिकविभागः । ५७ वत्सराजो वा भवति, एवन्तत्तत्स्थूलशरीरपरिग्रहणाद्देवो वा मनुष्यो वा पशुव वनस्पतिर्वा भवति सूक्ष्मं शरीरमित्यर्थः ॥ कुतस्त्यः पुनरस्येदृशो महिमेत्यत आह - " प्रकृतेर्विभुत्वायोगात् " इति । ( १९५ ) सूक्ष्मशरीरतथा च पुराणम् — संसरणे हेतुः प्रकृतेर्वि - " वैश्वरूप्यात् प्रधानस्य परिणामोऽयमद्भुत इति ॥ ४२ ॥ भुत्वम् ॥ निमित्तनैमित्तकप्रसङ्गेन " इत्युक्तम् - तत्र निमित्तनैमित्तिके विभजतेसांसिद्धिकाश्च भावाः प्राकृतिका वैकृतिकाश्च धर्माद्याः । दृष्टाः केरणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥ ४३ ॥ "C "" 1 " सांसिद्धिकाश्च " इति । " वैकृतिका: " नैमित्तिकाः पुरुषस्य जातस्यो" प्राकृतिकाः ( १९६ ) निमित्त नै तरकालदेवताराधनादिनोत्पन्नाः, स्वाभाविका भावाः सांसिद्धिकाः । तथा हि-सर्गामित्तिकविभागः धर्मादिदावादिविद्वानत्र भगवान् कपिलो महामुनिर्धर्मज्ञानरूपनिमित्तस्य प्राकृतिक- वैराग्यैश्वर्यसम्पन्नः प्रादुर्बभूवति स्मरन्ति । वैकृताश्च वैकृतिकभावकथनम्, भावा असांसिद्धिकाः, ये उपायानुष्ठानेनोत्पन्नाः, तस्य च करणाश्रयित्वयथा प्राचेतसप्रभृतीनाम्महर्षीणाम् । एवमधर्माज्ञानावैराग्यानैश्वर्याण्यपि || वर्णनम् ॥ " कार्यं शरीरं तदाश्रयिणः, तस्यावस्थाः, कललबुद्बुदमांसपेशीकरण्डाद्यङ्ग( १९७ ) शरीरग्रह- प्रत्यङ्गव्युहाः गर्भस्थस्य, ततो निर्गतस्य बालस्य रूपनैमित्तिकस्य कार्या- बाल्यकौमारयौवनवार्धकानीति ॥ ४३ ॥ श्रयित्वकथनम् ॥ ( १९८ ) निमित्तविशेषाणां कार्यविशेषनिरूपणम् ॥ अवगतानि निमित्तनैमित्तिकानि । कतमस्य तु निमित्तस्य कतमन्नैमि - त्तिकमित्यत आह १. करणमंत्र बुद्धिः । २. ' स्वाभाविकाः ' यावद्वस्तुभाविनः, 'वैकृतिकाः ' कादचित्कवृत्तयः॥ गौडपादभाष्ये तु - 'भावास्त्रिधा चिन्त्यन्ते - सासिद्धिकाः, प्राकृताः, वैकृता श्रेत्युक्तम् ।
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy