SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ बसिद्धिसिद्वान्तः। . तत्तहलप्रयोजनमवसेयं । एतेनावच्छेदकत्वमत्र न स्वरूपसनन्धवि मेषः माणिक्यमयः पर्वतौ वहिमान् धूमादित्यादौ माणिक्यमयमाभाववत्यर्बबादिरूपे आश्रयामियादावसम्भवापत्तेः पर्वतत्वादिरूपेण वस्वन्तरे माणिक्यमयत्वाभावत्वरूपेण यत्किञ्चिदस्तु ज्ञानस्थापि वहिव्याप्यधमवान् माणिक्यमयः पर्वत इत्यादिपरामर्थप्रतिबन्धकतया प्रतिबन्धकतावच्छेदकपर्वताद्यप्रवेशात्, अत एव विषयितासम्बन्धेनान्यूनवृत्तित्वमपि न, नापि विषयितासम्बन्धेनानतिरिक्तवृत्तित्वं माणिक्यमयत्वाभाववत्पर्वतादिरूपाश्रयासियादेः केवलपर्वताद्यनतिरिक्ततया पर्वत इत्यादिकेवलपर्वतादिविषयकनिश्चयेऽपि विषयितासम्बन्धेन तत्मत्त्वादसम्भवापत्तेरिति निरस्तं । माणिक्यमयः पर्वतो वहिमानित्यादौ पर्वतबविशिष्टपर्वतनिरूपितस्य माणिक्यमयत्वाभाववान् पर्वत इति निश्चयनिष्ठस्य माणिक्यमयत्वाभाववत्पर्वतत्वविशिष्टनिरूपितविषयित्वस्य परामर्शप्रतिबन्धकतानतिरिक्तवृत्तितया केवलपतत्वविशिष्टपर्वतादावतिव्याप्तेरिणय सामान्यपदं, यनिरूपितविषयितासामान्यमित्युतौ माणिक्यमयत्वाभाववत्पर्वतादावसम्भवः पर्वत इतिनिश्चयनिष्ठपर्वतनिरूपितविषयित्वस्यापि माणिक्यमयत्वाभाववत्पर्वतनिरूपितत्वेन मामान्यान्तर्गतत्वात् तस्य च प्रतिबन्धकतानवच्छेदकवादतो थादृशविभिष्टनिरूपितेति, पर्वत इतिनिश्चयनिष्ठपर्वनविषयित्वञ्च न माणिक्यमयत्वाभाववत्पर्वतत्वविशिष्टपर्वतनिरूपितं विशिष्टमत्तानिरूपिताधारत्ववदिशिष्टपर्वतनिरूपितविषयिवस्य विक्षक्षणस्य माणिक्यमयत्वाभाववान् पर्वत इतिज्ञान एवं
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy