SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ ६२१ तत्त्वचिन्तामो वत्पवरूपस्वरूपासिद्धौ चाव्याप्तेः तस्याभाववाभावात्, एवं पर भावस्य मान्यता संच माध्यतावच्छेदकाभाववत्साध्यात्मकमाध्यविधेषणासिद्धी, यत्र भावस्य माधनता तत्र साधनतावच्छेदकाभावपत्साधनात्मकसाधनविशेषणसिद्धौ, व्याप्यभाववत्साधनात्मकव्याप्तिविरहरूपासिद्धौ चाव्याप्तेः। अथ साध्याव्यभिचरितसम्बन्धिहेतुमान् पक्ष इत्याकारकातिरिकाविषयकान्वयिपरामर्शन यह अविछिने यद्धविच्छिन्नवत्त्वं विषयौक्रियते तद्धविच्छिन्नप्रतिपोगिताकाभाववत्तद्धर्मावच्छिन्नममिद्धिरिति विवक्षितं । न चैवं हेतुनिष्ठपक्षवृत्त्यभावप्रतियोगित्व-हेतुनिष्ठपक्षवृत्त्यन्यत्वादिरूपे स्वरूपामियादावव्याप्तिरिति वाच्यं। समानप्रकारकज्ञानस्यैव प्रतिबन्धकत्यवादिना नव्यानां नये माधनाभाववत्पक्षादेरेव वरूपासियादितया तस्य स्वरूपासिद्धित्वादिविरहादिति चेत्। न। माध्यमामानाधिकरण्याभाववद्धेतरूपे विरोधे माध्याभाववदवृत्तिबाभाववद्धेतरूपे साधारण्ये चातिव्याप्तेः साधनात्यन्ताभाववत्पक्षादेरिव माधनात्यन्ताभावव्याप्यवत्यक्ष-साधनवभिन्नपक्ष-साधनबढ़ेदव्याप्यवत्पादेरपि वरूपासियादितया तवाव्याप्तिश्चेति(१) । मैवं। परामर्शविषयाभावत्वपदेन परामर्शविरोधितावच्छेदकरूपवस्य विवक्षितत्वात्, परामर्शविरोधितावच्छेदकत्वन्तु निश्चयनिष्ठ 'यादृप्रविभिष्टनिरूपितविषयित्वसामान्यं परामर्शप्रतिबन्धकतानतिरिकवृत्ति तादृशविशिष्टत्वं, हेत्वाभासमामान्यलक्षणोकदिशैवात्रापि (१) तपायात्यापत्तिश्चेतिगा।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy