SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामणै विना गृहासत्त्वमनुपपन्नमिति ज्ञानं यस्य रहासत्वमंनुपपन्नं तब वहिःसत्त्वं कल्ययति नान्यच देवदत्तश्च तथेति सिद्धे देवदत्ते वहिःसत्त्वं कल्प्यत इति देवदत्तवहिःसत्त्वं पर्यवस्यति, न तु तेन रूपेण कल्पना न वा तेन विनानुपपत्तिज्ञानं कारणं, यथा वहिमाषव्याप्ताहमात् पर्वते वहिसिद्धिरेव पर्वतीयवहिसिद्धिन तु पर्वतीयत्वेनैव धूमात्तसिद्धिः तेन रूपेण व्यापकत्वाग्रहात्। अथोपपादकाभाववत्युपपाद्याभावनियमो वमपि यत्र नान्वयव्याप्तियहः व्यतिरेकमात्रप्रतिसन्धानं तत्रापत्त्यवान कामः। न च तत्रार्थनिश्चय एव जनयिय्यत इति वाच्य। अनुभव विरोधात् । तथापि तव्यत दुर्जन इति न्यायेनाह, 'अस्विति, 'सचे वर्तमान इति सहवृत्तित्वविशिष्ट इत्यर्थः, 'देवदत्तावृत्तित्वादिति पचौमतस्य देवदत्तस्य तदनधिकरणवादित्यर्थः, 'वहिःसत्व-रहनिष्ठाभावयोः' वहिःसत्त्व-सहवृत्तित्वविशिष्टाभावयोः, 'यधिकरणत्वेमेति, ग्रहाधिकरणदेशभेदस्यापि वहिःपदार्थघटकत्वादिति भावः 'नियतेति, अत एव ग्टहवृत्तिदेवदत्तांभावोऽपि(२) न लिङ्गं यह मात्रवृत्तिपदार्थ तस्य सत्त्वेनाव्याप्यत्वादिति भावः । ननूपरि मवित भमेरालोकवत्वादित्यत्र भूमिनिष्ठालोकसंयोगस्य कथमुपरिद संयोगसम्बन्धेन सविचनुमापकत्वं पक्षावृत्तित्वादव्याप्यत्वाञ्चेत्यत भाइ. (१) धुमव्याप्यत्वाग्रहादिति घ०। .(२) सहरत्तित्वोपणक्षितदेवदत्ताभाव इत्यर्थः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy