SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ पर्यापति। प्रथमं देवदत्तवहिःसत्त्वामंतोता) तेन विनेदमनुपपत्रमिति जानाभावात् प्रतीती वा किमर्थापच्या अर्थापत्तितएव तत्प्रतीतावन्योन्याश्रयः, तदुक्तं यतोऽन्यत्वं तत्सिद्देरग्रे तदसिद्धेरिति । नान्त्यः अन्यदीयवहिसावधानं विनानुपपत्त्यभावात् वहिःसत्त्वमानसिद्धावपि देवदत्तवहिःसत्वासिधेश्चेति चेत्। न। सामान्येन हि विनानुपपत्तिज्ञानं कारणं सामान्याकारेण विशेषज्ञानं फलं, तथाहि जीविजो वहिःसत्त्वं छिन्नेत्यर्थः, 'पर्य्यवस्यतीति, पक्षधर्मताबलादिति भावः । 'तेन रूपेण' देवदत्तवहिमत्वत्वरूपेण, 'कल्पना' ज्ञानं, 'तेन विना' तद्रूपावच्छिन्नेन विना, 'उपपादकाभाववतौति उपपादकाभावव्यापकौभूतभावप्रतियोगित्वमापाद्यस्येत्यर्थः, 'अभावमात्रमिति उपपाद्याभावमात्रमित्यर्थः, 'अतिप्रसङ्गादिति केवलधूमाभावज्ञानादपि धमार्थापत्त्यापत्तिरित्यर्थः, 'अर्थापत्त्याभासेति व्यभिचारिणापत्तिरेव न स्थादित्यर्थः। 'अत्र हौति, 'यतिरेके' हेत्वभावे, 'याप्तिः' यापकताज्ञानं, 'अन्षयस्य' हेतोः, पक्षधर्मत्वं' पक्षधर्मताचाममित्यर्थः, व्याप्तिधौजन्यमिति व्यतिरेकव्याप्तिधौजन्यमित्यर्थः, 'व्याप्तेति अन्वययाप्तिप्रकारक-पक्षधर्माताज्ञानेत्यर्थः, 'केवलान्वयिनौति, तव मतइति शेषः, 'माध्यव्याप्यत्वेति माध्यस्यान्वयव्याप्तिज्ञानस्येत्यर्थः । यद्दप्ये (१) वहिःसत्त्वासिद्धाविति घ०।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy