SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ परामर्शः। भवतु तावदेवं तथापि जातिरेव लिङ्गं स्यात् न तु व्यक्तिः, तथाच सर्वोपसंहारेण व्यक्तौ व्याप्ति सवीं धूमव्यक्ति विशेष्योकत्येत्यर्थः, ‘यक्रौ' असन्निष्टधूमव्यकौ, तादृशव्याप्तिज्ञानस्थानुमितौ लिङ्गादियवहारे च प्रयोजकत्वादिति भावः । ननु लिङ्गादिव्यवहारं प्रति साक्षात्मम्बन्धेन भवदुक्कव्याप्तिज्ञानमेव हेतुरनुमितौ तु लाघवात् परम्परासम्बन्धेन धूमत्वव्याप्यत्वपरामर्श एव इतरित्यताह, 'दृश्यते चेति, ‘परम्परेति परम्परासम्बन्धेन पक्षधर्मताज्ञानं विनापि, 'जातिव्याप्तिमविदुषोऽपौत्यन्वयः, अपेरुभयत्रान्नयः, अन्यथा सम्बन्धज्ञानस्यानुपयोगित्वात्(१) यथाश्रुतामजतेः, 'व्याप्यतामहः' परम्परामम्बन्धेन व्याप्यताग्रहः, 'मानाभावादिति, तनिष्ठावच्छेदकान्तरग्रहमन्तरेणासम्भवाचेत्यपि) द्रष्टव्यं । खमते नतीयलिङ्ग परामर्शखरूपं निर्धारयति, 'तस्मादिति, पक्षधर्म' पचधर्मस्य पक्षसम्बन्धस्येति यावत्, ‘व्याप्तिविशिष्टज्ञान व्याप्तिविशिष्टे ज्ञानं, 'ढतोयलिङ्गपरामर्थ इति सम्बध्यते, तथाच वहिव्याप्योधूमः पर्वते इत्याकारकं व्याप्तिविभिष्टविशेष्यकं पक्षप्रकारकं ज्ञानं बतौयलिङ्गपरामर्श इति भावः। तदनन्तरमिति, 'तदनन्तरं पचे विशिष्टवैशिष्यज्ञानं बतौयलिङ्गपरामर्श इति योजना, 'तदनन्तरं' (९) परामर्शोयसांसर्गिकविषयतायाः प्रकारतानात्मकतया तदाश्रय प्रकारकप्रत्यक्षे तादृशसम्बन्धज्ञानस्याहेतुत्वादिति भावः । (२) ननु धूमत्वत्वस्य धर्मितानवच्छेदकत्वेन खरूपतोधूमत्वधर्मिकस्य पर म्परासम्बन्धेन वहिव्याप्तिप्रकारकज्ञानस्थासम्भवादित्याच तन्निछेति ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy