SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ सत्यचिन्तामणे सम्बन्धेन. पक्षत्तिधूमत्वे प्रत्यभिज्ञायते तदृत्तित्वेन पूर्वमनुभवात्, एवञ्च धूमत्वव्याप्यत्वपरामर्शदेवानुमितिरिति प्राह। दिनियमभङ्गं विनैव वहौ लौकिकमधिकर्षविरहदशायामपि व्याप्यं) उपनौतभानात्मकप्रत्यवरूप एव परामर्शोऽनुमितिहेतुरित्यपि वदन्ति, तन्मतमुपन्यस्यति, 'कश्चित्त्विति, वहिव्याप्यत्वं' धूमव्यापकवहिमामानाधिकरण्यरूपं वहिव्याप्यत्वं, 'पचत्तिधूमत्व इति खाश्रयसंयोगिवरूपपरम्परासम्बन्धेन पक्षांशे प्रकारोभूतधुमत्वे इत्यर्थः, 'पूर्वमनुभवादिति विभिष्य पूर्वमनुभवादित्यर्थः, अतो न 'यो यत्रेत्यादिनियमभङ्ग इति भावः । नन्वेवमप्यनुमितिकारणपरामर्थानिर्वाह इत्यत बाह, ‘एवञ्चेति, 'धूमत्वव्याप्यवेति वहिव्यायधूमत्ववान् पर्वत इति परामर्शादित्यर्थः । 'लिङ्गं स्यादिति लिङ्गव्यवहारविषयः स्थादित्यर्थः, यादृशं व्याप्तिज्ञानर) अनुमितिहेतः तादृशज्ञानस्यैव(१) लिङ्गव्यवहारहेतुत्वादिति भावः(२) । अचेष्टापत्तिमायाह, तथाचेति, 'सर्वोपसंहारेणेति (१) यत्सम्बन्धेन व्याप्तिप्रकारकं ज्ञानमित्यर्थः । (२) तादृशसम्बन्धेन व्याप्तिप्रकारकशानस्यैवेत्यर्थः । (३) तथाच यद्धर्मावचिनविशेष्यतानिरूपितयत्सम्बन्धावच्छिवव्याप्तिप्रका एताशानिज्ञानत्वं तहसवच्छिन्नहेतुकानुमिविजनकतावच्छेदकं तड विश्मिविशेष्यतानिरूपित-तत्सम्बन्धावच्छिवव्याप्तिप्रकारकशानं त. 'अर्मावच्छिन्ने जिङ्गत्वव्यवहारप्रयोजकमित्यर्थः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy