SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ तापितामगै रिति वाच्च। सर्वधूमव्यक्तस्तवात्वेन धूममाषस्य व्या मान् धूमादित्यादौ सर्वेषामेव साध्यवयकीनां चालनौन्यायेन निरुतहेतुसमानाधिकरणस्य तसंयक्तित्वावच्छित्रप्रतियोगिताकान्योन्याभावस्य प्रतियोगित्वात् तादृप्रथामवृत्तिधर्मावतिषप्रतियोगिताकान्योन्याभावस्य प्रतियोगित्वाच्चासम्भवः। न च निरुकहेतुसमानाधिकरणन्योन्याभावप्रतियोगितानवच्छेदकं यत्माध्यं तेन ममं मामानाधिकरण्यं विवक्षितमिति वाच्यम् । तथापि वकिमान् धूमात् सत्तावान् जातिमत्त्वादित्यादौ वयादेर्निरकहेतुममानाधिकरणस्य तत्तदधिकरणवृत्तित्वविशिष्टवयादिमत्त्वावच्छिषप्रतियोगिताकान्योन्याभावस्य वहि-घटोभयाद्यवछिनप्रतियोगिताकान्योन्याभावस्य . च प्रतियोगितावच्छेदकत्वेनासम्भवतादवस्थ्यात् । अथानवच्छेदकत्वं पर्याप्तिसम्बन्धेनावच्छेदकताशून्यत्वं(१) । न च तथापि वकिमान् धमादित्यादौ चालनौन्यायेन सामामेव माध्यव्यकौनां माधनसमानाधिकरणन्योन्याभावप्रतियोगितावच्छेदकतापर्याप्यधिकरणत्वात् अव्याप्ति?ारेति वाच्यं। जात्यखण्डोपाध्यतिरिकपदार्थस्य स्वरूपतोऽभावप्रतियोगितामवच्छेदकतया(२) वयादरवच्छेदकतापर्याप्यधिकरणवाभावात् इति चेत् । न। सत्ताव्याप्यजातिमा जातिमत्त्वादित्यादौ तथाप्यव्याप्तेः सर्वासामेव सत्ताव्याप्यजातीनां स्वरूपतः माधनसमानाधिकरणान्योन्याभावप्रतियोगितावच्छेदकताप-- ...........-- ----------------------. . - -- ..........----------........... ...... (२) पर्याप्तयाख्यसम्बन्धेनावच्छेदकताशून्यत्तमिति ख• ग० । (२) एतचावशेदकतावच्छेदकसाधारणावादकत्वमभ्युपेत्व ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy