SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ बातिवादः। त्यायधिकरणवहि-धूमयोर्न व्याप्तिः, किन्तु तत्तडूमस्य समानाधिकरणतत्तहिना। नचैवं धूममात्रे न व्याप्ति विशेषसम्बन्धेन साध्यप्रतियोगिकाभाववृत्तिमाध्यौयप्रतियोगित्व-तदवच्छेदकत्वान्यतरावच्छेदकसम्बन्धेन वा ग्राह्य) तेन सत्तावान् जातेरित्यादौ हेत्वधिकरणे ज्ञानादौ विषयित्व-कालिकविशेषणत्वाव्याप्यवादिसम्बन्धेन सत्तादिमदन्योन्याभावस्य च वृत्तावपि नाव्याप्तिः । यदिच वक्ष्यमाणयुक्त्या प्रतियोगिभिवत्वं निरुक्तहेतुसम्बन्धिनः प्रतियोग्यनिरूपितत्वं वा तदर्तमानत्वस्य विशेषणमुपादीयते तदा वर्तमानत्वं येन केनापि सम्बन्धेन ग्राह्यं न तु सम्बन्धविशेषो निवेशनीयः । वझिमान् धूमादिदं वाच्यं ज्ञेयत्वादित्यादौ वयादिमतः संयोगादिसम्बन्धेनात्यन्ताभावस्य धूमसमानाधिकरणत्वात् असम्भववारणयान्योन्याभावनिरूपितप्रतियोगितालाभार्थं अन्योन्याभावपदं(१) यथाश्रुतेऽत्यन्नाभावस्थापि खावच्छिन्नभिन्नभेदात्मकतया अन्योन्याभावत्वेन तद्दोषतादवस्थ्यात्। ननु तथापि वति (१) घटान्योन्याभाववान् द्रव्यत्वादित्यादौ व्यभिचारिणि घटत्वरूपम्य घटमिनभेदस्य विशेषणताविशेषसम्बन्धेनावर्त्तमानत्वेन तत्समानाधिकरणान्योन्याभावपदेन धर्तुमशक्यत्वादतिव्याप्तिवारणाय पूर्वकल्पं परित्यन्यैतत्कल्पानुसरणमिति। (२) पन्चोधपदमिति ख• गा ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy