SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ (अनः । सवार्निकः) ६२१ यस्य विभाषा ॥ १५॥ १ दान्तशान्तयोरुपधादीर्घत्वं च । १ यस्य विभाषाविदेः । २ स्पष्टच्छन्नयोरुपधाहस्वत्वं च । आदितश्च ॥ १६॥ रुष्यमत्वरसंघुषास्वनाम् ।। २८ ।। विभाषा भावादिकर्मणोः ॥ १७ ॥ १ अविन्यन्नविचनन्टिप्रतिषेधाद्विप्रतिक्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफा-। धेन । ण्टवाढानि मन्थमनस्तमासक्ताविस्पष्ट- होमसु ॥ २९ ॥ स्वरानायासभृशेषु ॥ १८ ॥ अपचितश्च ॥ ३० ॥ १ क्षुब्धं मन्थाभिधाने। हु हरेश्छन्दसि ॥ ३१॥ २ खान्त मनोभधाने। अपरिहताश्च ॥ ३२ ।। ३ ध्वान्तं तमोऽभिधाने । धृषिशसी वैयात्ये ॥ १९॥ सोमे हरितः ॥ ३३ ॥ दृढः स्थूलबलयोः २० ॥ ग्रसितम्कभिनस्तभितोत्तभितचत्तवि१ दृढनिपातन नकारहकारलोपार्थ परस्य कस्ता विशस्तृशंस्तुशास्तृतरुतृतरूत्वच ढत्वार्थम् । रुतृवरूतृवरूनीरुज्ज्वलिति क्षरिति २ अनिड्वचने हि रभावाप्रसिद्धिरलघुत्वात्। क्षमिति वमित्यमितीति च ॥ ३४ ॥ आर्धधातुकस्येलादेः ॥ ३५ ॥ ३ नलोपवचनं च । स्नुक्रमोरनात्मनेपदनिमित्ते ॥ ३६ ॥ प्रभौ परिवृढः ॥ २१ ॥ १ परिवृढनिपातनं च। १ स्नुक्रमोरनात्मनेपदनिमित्ते चेत्कृत्युपकृच्छ्रगहनयोः कषः ॥ २२ ॥ सख्यानम्। घुषिरविशब्दने ॥ २३ ॥ २ आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकाअर्दैः संनिविभ्यः ॥ २४ ॥ देशेषु प्रतिषेध । अभेश्वाविदूर्ये ॥ २५॥ ३ सिद्धं तु स्नोरात्मनेपदेन समानपदस्थणेरध्ययने वृत्तम् ॥ २६॥ न्येप्रतिषेधात् । १ वृत्तनिपातने णिग्रनाम्यावधार___णप्रतिषेधार्थम् । ५ कर्तरि चात्मनेपदविषयात्कृति । २ निपातनं -: । ग्रहोलिटि दीर्घः ॥ ३७॥ वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः १ ग्रहेदर्दीर्घत्व इड्ग्रहणम् । ॥२७॥ २ अग्रहणे ह्यसप्रत्ययः षष्ठयभावात् । १ प. पुस्तके इत परमधिकम् । हुषेोमकेशकर्तृकस्पेनि वक्तव्यम् । विस्मिन्नोरन वक्तव्यम् । क्तिनि नित्यमिति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy