SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ ( पी-पातः । सवार्तिकः ) ६२० चतुरनडुहोरामुदात्तः ॥ ९८॥ नेटि ॥४॥ १ आमनडुहः स्त्रियां वा। मचन्तक्षणथम नागृणिश्व्येदिताम् ॥५॥ अम् संबुद्धौ ॥ ९९ ॥ ऊर्णोतेर्विभाषा ॥ ६॥ ऋत इद्धातोः ॥१०॥ अतो हलादेर्लधोः॥७॥ उपधायाश्च ॥ १०१॥ नेडशि कृति ।। ८॥ उदोष्ठयपूर्वस्य ॥ १०२॥ १ नेडरमनादौ कृति । बहुलं छन्दसि ॥ १०३॥ तितुत्रतथसिसुसरकसेषु च ॥९॥ १ तितुत्रेष्वग्रहादीनाम् । ॥ इति सप्तमाध्यायस्य प्रथमः पादः ॥ एकाच उपदेशे ऽनुदात्तात् ॥१०॥ १ एकाज्ग्रहणं जागर्त्यर्थम् । २ वध इतिषेध संनिपात एकाच्त्वात्प्रकृ. सिचि वृद्धिः परस्मैपदेषु ॥१॥ बाद गवान। १ सिचि का प्रतिमे। ३ एकाच उपदेशेऽनुदात्तादित्युपदेशव२ मेगादिविप्रतिषेधेनेति चेदोत्त्वा चन नुदात्तविशेषणं चेत्कृनादिभ्यो भावः । लिटि नियन्ना३ पुनः . . . सिद्धं यथा प्रसा धस्य । रणादिषु द्विवचनम् । ४ तत्र पचादिभ्य इडचनम् । ४ सौढामित्रौ वहिरङ्गलक्षणत्वालिद्धम् । | ५ सनश्चेटप्रतिषेधः । अतो लान्तस्य ॥२॥ ६ .. . : द्धम् । वदब्रजहलन्तस्याचः ॥३॥ ७ यड्लोपे च त न । १ . प्रतिषेधार्थम् । युकः किति ॥ ११ ॥ २ लानन्टरप्रतिषे ।। सनि ग्रहगुहोश्च ॥ १२॥ ३ तच्चानन्त्यार्थम् । कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि ॥ १३ ॥ ४ अन्त्यस्य वचनानर्थक्यात् । १ कृञोऽसुटः । ५ अतो विभापार्थमिति चेत्सिद्ध वृद्धेर्लोप- वीदितो निष्ठायाम् ॥ १४ ॥ बलीयस्त्वात् । १ . नत्वापदेलाम्य । १ प पुस्तके इतः परमधिकम् । इत्त्वोत्त्वाभ्या गुणवृद्वी विप्रतिषेधेन । २ प. पुस्तके इतः परम धिकम् । ...: । ३ प. पुस्तके इतः परमधिकम् । एकाचस्तो वलीनि वा ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy