SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीसूत्रपाठ । सवार्तिकः )५६६ ५ १.१०३ संशयमापन्नः ॥ ७३॥ पष्टिकाः षष्टिरात्रेण पच्यन्ते ॥९॥ योजनं गच्छति ॥ ७४ ॥ १ षष्टिके संज्ञाग्रहणम् । १ योजनं गच्छतीति कोशशतयोजनशत- २ उक्त वा। योरुपसख्यानम् । वत्सरान्ताच्छश्छन्दसि ॥९१॥ २ ततोऽभिगमनमर्हतीति च । संपरिपूर्वात्ख च ॥ ९२ ॥ पथः कन् ॥ ७५॥ तेन परिजय्यलभ्यकार्यसुकरम् ॥९३ ।। पन्थो ण नित्यम् ॥ ७६ ॥ तदस्य ब्रह्मचर्यम् ॥ ९४॥ उत्तरपथेनाहृतं च ॥ ७७॥ १ तदस्य ब्रह्मचर्यमिति महानाम्न्यादिभ्य १ आहृतप्रकरणे वाजिब11 उपसंख्यानम् । पूर्वपदादुपसख्यानम् । २ तच्चरतीति च । ३ अवान्तरदीक्षादिभ्यो डिनिः। ३ मधुकमरिचयोरण्स्थलात् । ४ . . . ... इंश्च । कालात् ॥ ७८॥ तेन निवृत्तम् ॥ ७९ ॥ ५ चातुर्मास्यानां यलोपश्च । तमधीष्टो भृतो भूतो भावी ॥८०॥ ६ नुनियो यज्ञे तत्र भवे । १ : -निर्थकस्त । ७ संज्ञायामण् । त्रादर्शनात् । तस्य दक्षिणा यज्ञाख्येभ्यः ॥ ९५॥ २ सिद्ध तु चतुर्थीनिर्देशात् । तत्र च दीयते कार्य भववत् ॥९६॥ मासाद्वयसि यत्खनौ ॥ ८१॥ १ कार्यग्रहणमनर्थकं तत्रभवेन कृतत्वात् । द्विगोर्यप् ॥ ८२ ॥ व्युष्टादिभ्यो ऽण् ॥ ९७॥ षण्मासाण्ण्यच्च ॥ ८३ ॥ १ अण्प्रकरणे ऽमिपदादिभ्य उपसंख्याअवयसि ठंश्च ॥ ८४॥ नम् । १ अवयसि ठंश्चत्यनन्तरस्यानुकर्षः । तेन यथाकथाचहस्ताभ्यां णयतौ ॥९८॥ समायाः खः॥ ८५॥ संपादिनि ॥ ९९ ॥ द्विगोर्वा ॥ ८६॥ कर्मवेषाद्यत् ॥ १०॥ रात्र्यहःसंवत्सराच्च ॥ ८७॥ तस्मै प्रभवति संतापादिभ्यः ॥ १०१।। वर्षाल्लुक् च ॥ ८८ ॥ योगाद्यच्च ॥ १०२॥ चित्तवति नित्यम् ।। ८९ ।। कर्मण उकञ् ॥ १०३॥ १ प. पुस्तके नास्ति। २५ पुस्तके °दीक्षाभ्यो डिनिः। 3 का. बा. प्र. पुस्त केषु तस्य चेति चकारोऽधिक:
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy