SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ( अष्टाव्यागसत्रपाठः । सवार्तिकः ) ५६५ ५.१.७२ पूरणार्धाट्ठन् ॥ ४८॥ १ विंशत्यादयो दशदर्थे चेत्समासवचना १ ठन्प्रकरणेऽनन्तादुपसंख्यानम् । नुपपत्ति । २ तत्पचतीति द्रोणादण्च । २ परिमाणिनि चेत्पुन. स्वार्थे प्रत्ययभागाद्यच्च ॥४९॥ विधानम् । तद्धरति वहत्या वहति भाराद्वशादिभ्यः ३ षष्ठीवचन विधिश्च । ॥५०॥ ' ४ अनारम्भो वा प्र-दिनविज्ञानयथा वस्नद्रव्याभ्यां ठन्कनौ ॥ ५१॥ संभवत्यवहरति पचति ॥५२॥ सहस्रादिषु । १ तत्पचतीति द्रोणादण्च । पञ्चद्दशती वर्गे या ॥ ६ ॥ आढकाचितपात्रात् सो ऽन्यतरस्याम् त्रिंशञ्चत्वारिंशतोळमणे संज्ञायां डण् सप्तनो ऽञ् छन्दसि ॥ ६१॥ द्विगोष्ठंश्च ॥ ५४॥ कुलिजाल्लुक्खौ च ॥ ५५॥ तदर्हति ॥ ६३॥ १ कुलिजाच्चेति सिद्धे लुग्न्वग्रहणानर्थक्यं । छेदादिभ्यो नित्यम् ॥ ६४ ॥ पूर्वसिन्त्रिकभावात् । शीर्षच्छेदाद्यच्च ॥६५॥ सो ऽस्यांशवनभृतयः ।। ५६॥ दण्डादिभ्यो यः ॥६६॥ छन्दसि च ॥ ६७॥ तदस्य परिमाणम् ॥ ५७॥ संख्यायाः संज्ञासंघसूत्राध्ययनेष ।५८॥ १ छेदादिपथिभ्यो विग्रहदर्शनान्नित्यग्रह१ संज्ञायां खार्थे । ___णानर्थक्यम् । २ ततः परिमाणिनि । - २ विकारार्थनिति चदकडादिभिस्तुल्यम् । ३ जीवितपरिमाणे चोपसंन्यानम् । पात्रापुंश्च ॥ ६८॥ ४ जीवितपरिमाणे चेत्यनर्थकं वचनं काला कडङ्करदक्षिणाच्छ च ॥ ६९ ॥ दिति सिद्धत्वात् । स्थालीविलात् ॥ ७० ॥ ५ इह वचने हि लुक्प्रसङ्ग । यज्ञविग्भ्यां घखजो ॥ ७१ ॥ ६ अन्येभ्योऽपि दृश्यते खाग्गताद्यर्थम् ।। १ यज्ञविग्भ्यां तत्काईतीत्युपसंन्यानम् । ७ उक्तं वा। पारायणतुरायणचान्द्रायणं वर्तयति ८ स्तोमे डविधिः पञ्चदशाद्यर्थः। ॥७२॥ पतिविंशतित्रिंशञ्चत्वारिंशत्पञ्चाशत्- १ तद्वर्तयतीत्यनिर्देशस्तत्रादर्शनात् । षष्टिसप्तत्यशीतिनवतिशतम् ॥ ५९॥ । २ इड्यज्योश्च दर्शनात् । १-२ प. पुस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy