SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ५.१.२ ( अष्टाध्यायीचत्रपाठः । सवार्तिकः) ५६३ ५१२१ २ ढञ्च । माणवचरकाभ्यां खञ् ॥ ११॥ ३ हविरपृपादिभ्यो विभाषाया यत् ।। तदर्थ विकृतेः प्रकृतौ ॥ १२ ॥ ४ अन्नविकारेभ्यश्च । १ तदर्थमिति कृत्यनामभ्यष्ठञ् । ५ नाभेनभभावे प्रत्ययाटम्पत्ति प्रकृत्य- २ न वा प्रयोजनेन कृतत्वात् । भावात् । छदिरुपधिवले ॥ १३ ॥ ६ सिद्धं तु शाखादिषु वचनाद्धस्वत्व च । १ उपध्यर्थनिति प्रत्यय नुप्पत्तिरुपध्यभा७ नभ्यात्तु लुग्वचनम् । वात् । कम्बलाच संज्ञायाम् ॥ ३॥ २ सिद्ध तु कृदन्तस्य म्वार्थेऽञ्वचनात् । १ विरप्पा देतोयते । ऋषभोपानहोयः ॥ १४ ॥ विभाषा हविरपूपादिभ्यः ॥ ४ ॥ चमणोऽञ् ।। १५ ॥ तस्मै हितम् ॥ ५॥ तदस्य तदस्मिन्स्यादिति ॥ १६ ॥ शरीरावयवाद्यत् ॥६॥ परिखाया ढञ् ॥ १७॥ १ यत्प्रकरणे रथाच्च । प्राग्यतेष्ठञ् ॥ १८॥ खलयवमाषतिलवृषब्रह्मणश्च ॥ ७॥ आहादगो बन्छसंख्यापरिमाणाट्टर अजाविभ्यां थ्यन् ।। ८॥ ॥१९॥ आत्मन्विश्वजनभोगोत्तरपदात्खः॥९॥ १ ठगादयः प्रागऱ्याच्चेदर्हे तद्विधि । १ भोगोत्तरपदाखविधानेऽनिर्देशः पूर्वप- २ वस्ने वचनासिद्धमिति चेन्मासौदनिकादार्थहिनत्वात् । दिप्वप्राप्तिः । २ भोगीनरिति चेद्वावचनम् । ३ आच्चेिद्भोजनादिप्वनिप्रसङ्गः । ३ राजाचार्याभ्यां नित्यम् । ४ उक्त वा । ४ खविधाने पञ्चजनादुपसंख्यानम् । असमासे निष्कादिभ्यः ॥ २० ॥ ५ सर्वजनाहञ्च । । १ नम वियतनाम ज्ञापकं पूर्वत्र ६ महाजनान्नित्यम् । तदन्तात्प्रतिषेधम्य । सर्वपुरुषाभ्यां णढौ ॥ १०॥ २ प्राग्वते. संख्यापूर्वपदानां नदन्तग्रहणम१ सर्वागन्य वावचनम् । २ पुरुषाद्वधे । शताच ठन्यतावशते ॥ २१॥ १ प पुस्तके विकारसमूहनेनकृतेषु इत्यधिकम् | २ प पुस्तके इतः परमधिकम् । ऊर्वमानं किलोन्मानम् । परिमाण तुः सर्वतः । आयामस्तु प्रमाण स्यात् । सख्या बाह्या तु सर्वत । भेदमात्र ब्रवीलेषा नैषा मान कुतश्चन । ३ प पुस्तके इत परमधिकम् । वस्नेवचनासिद्धम् । ४ प पुस्तके नास्ति । लुकि ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy