________________
४ ४ १०५
( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५६२
सभाया यः ।। १०५ ॥
छन्दति ॥ १०६ ॥ समानतीर्थे वासी ॥ १०७
ओजसो हनि यखौ ॥ १३० ॥ वेशोयशआदेर्भगाद्यल् ॥ १३१ ॥ ख च ॥ १३२ ॥
समानोदरे शयित ओ चोदात्तः ॥ १०८॥ पूर्वैः कृतमिनियौ च ॥ १३३ ॥
सोदराः ॥ १०९ ॥ भवे छन्दसि ॥ ११० ॥
पाथोनदीभ्यां यण् ॥ १११ ॥ शतहिमवद्भ्यामण् ॥ ११२ ॥ स्रोतसो विभाषा ड्यड्यौ ॥ ११३ ॥ सगर्भसयूथसनुताद्यन् ॥ ११४ ॥ तुग्रान् ॥ ११५ ॥ अग्राद्यत् ॥ ११६ ॥ घच्छौ च ॥ ११७ ॥
समुद्राभ्राद्धः ।। ११८ ॥ बर्हिषि दत्तम् ॥ ११९ ॥ दूतस्य भागकर्मणी ॥ १२० ॥ रक्षोयातूनां हननी || १२१ ॥ रेवतीजगतीहविष्याभ्यः प्रशस्ये ॥ १२२॥ असुरस्य स्वम् ॥ १२३ ॥ मायायामण् ॥ १२४ ॥ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः ॥ १२५ ॥ अश्विमानण् ॥ १२६ ॥ वयस्यासु मूर्ध्ना मतुप् ॥ १२७ ॥ मत्वर्थे मासतन्वोः ॥ १२८ ॥ १ मासतन्वोरनन्तरार्थे वा । २ लुगकारेकाररेफाच ।
मधो च ॥ १२९ ॥
१ इद प. पुस्तके नास्ति ।
५.१.२
अद्भिः संस्कृतम् ॥ १३४ ॥ सहस्रेण संमितौ घः ॥ १३५ ॥ मतौ च ॥ १३६ ॥
| सोममर्हति यः || १३७ ॥ | मये च ॥ १३८ ॥ मधोः ॥ १३९ ॥
वसोः समूहे च ।। १४० ॥
१ अक्षरसमूहे छन्दस उपसंख्यानम् । २ छन्दसि बहुभिर्वसव्यैरुपसंख्यानम् । ३ अग्निरीशे वसव्यस्य । 8AAZI |
नक्षत्राद्धः || १४९ ॥ | सर्वदेवात् तातिल् ॥ १४२ ॥ शिवशमरिष्टस्य करे || १४३ ॥ भावे च ॥ १४४ ॥
चतुर्थाध्यायम्य चतुर्थः पाद
पञ्चमोऽध्यायः
प्राक्क्रीताच्छः ॥ १ ॥
१ 'प्राग्वचन उक्तम् ।
| उगवादिभ्यो यत् ॥ २॥
१ ययावञः पूर्वविप्रतिषिद्धं सनङ्कपानौ प्रयोजनम् ।