SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ४ ४ १०५ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५६२ सभाया यः ।। १०५ ॥ छन्दति ॥ १०६ ॥ समानतीर्थे वासी ॥ १०७ ओजसो हनि यखौ ॥ १३० ॥ वेशोयशआदेर्भगाद्यल् ॥ १३१ ॥ ख च ॥ १३२ ॥ समानोदरे शयित ओ चोदात्तः ॥ १०८॥ पूर्वैः कृतमिनियौ च ॥ १३३ ॥ सोदराः ॥ १०९ ॥ भवे छन्दसि ॥ ११० ॥ पाथोनदीभ्यां यण् ॥ १११ ॥ शतहिमवद्भ्यामण् ॥ ११२ ॥ स्रोतसो विभाषा ड्यड्यौ ॥ ११३ ॥ सगर्भसयूथसनुताद्यन् ॥ ११४ ॥ तुग्रान् ॥ ११५ ॥ अग्राद्यत् ॥ ११६ ॥ घच्छौ च ॥ ११७ ॥ समुद्राभ्राद्धः ।। ११८ ॥ बर्हिषि दत्तम् ॥ ११९ ॥ दूतस्य भागकर्मणी ॥ १२० ॥ रक्षोयातूनां हननी || १२१ ॥ रेवतीजगतीहविष्याभ्यः प्रशस्ये ॥ १२२॥ असुरस्य स्वम् ॥ १२३ ॥ मायायामण् ॥ १२४ ॥ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः ॥ १२५ ॥ अश्विमानण् ॥ १२६ ॥ वयस्यासु मूर्ध्ना मतुप् ॥ १२७ ॥ मत्वर्थे मासतन्वोः ॥ १२८ ॥ १ मासतन्वोरनन्तरार्थे वा । २ लुगकारेकाररेफाच । मधो च ॥ १२९ ॥ १ इद प. पुस्तके नास्ति । ५.१.२ अद्भिः संस्कृतम् ॥ १३४ ॥ सहस्रेण संमितौ घः ॥ १३५ ॥ मतौ च ॥ १३६ ॥ | सोममर्हति यः || १३७ ॥ | मये च ॥ १३८ ॥ मधोः ॥ १३९ ॥ वसोः समूहे च ।। १४० ॥ १ अक्षरसमूहे छन्दस उपसंख्यानम् । २ छन्दसि बहुभिर्वसव्यैरुपसंख्यानम् । ३ अग्निरीशे वसव्यस्य । 8AAZI | नक्षत्राद्धः || १४९ ॥ | सर्वदेवात् तातिल् ॥ १४२ ॥ शिवशमरिष्टस्य करे || १४३ ॥ भावे च ॥ १४४ ॥ चतुर्थाध्यायम्य चतुर्थः पाद पञ्चमोऽध्यायः प्राक्क्रीताच्छः ॥ १ ॥ १ 'प्राग्वचन उक्तम् । | उगवादिभ्यो यत् ॥ २॥ १ ययावञः पूर्वविप्रतिषिद्धं सनङ्कपानौ प्रयोजनम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy