SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ३ २ १३५ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५२६ ३. २. १५९ ३ न वा धात्वन्यत्वात् । | निन्दहिंसक्लिशखादविनाशपरिक्षिप४ नेषतु नेष्टादिति दर्शनात् । | परिरटपरिवादिव्याभापासूयो वुञ् ॥ ५ विपर्देवताया कारवाया अनिट्- १ वुञमनेकाचः । त्वं च। २ निन्दादिभ्यो वुवचनमन्येभ्यो ण्वुलः ६ क्षदेश्च युक्ते। ___ प्रतिषेधार्थम् । ७ छन्दसि तृच्च । । ३ तृजादिप्रतिपेधार्थ वैके । अलंकृनिराकृमजनोत्पचोत्पतोन्मद- देविक्रुशोचोपसर्गे ॥ १४७॥ रुच्यपत्रपवृतुवृधुसहचर इष्णुच् ॥१३६॥ चलनशब्दार्थादकर्मकायुच् ॥ १४८॥ श्छन्दसि ॥ १३७ ॥ अनुदात्ततश्च हलादेः॥ १४९॥ भुवश्च ॥ १३८॥ जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलपग्लाजिस्थश्च क्स्नुः ।। १३९ ॥ पतपदः ॥ १५०॥ १ नोः कित्त्वे स्थ... । १-, । .. तश्च हलादे२ अकिति गुणप्रतिपेध । __ रिति सिद्धत्वात् । ३ भुव दट्नतिधश्च । २ असरूपनिवृत्त्यर्थ तु। ४ स्थादंशिभ्यां स्नुश्छन्दसि । क्रुधमण्डार्थेभ्यश्च ॥ १५१॥ असिगृधिधृषिक्षिपेः क्स्नुः॥१४०॥ न यः ॥ १५२॥ शमित्यष्टाभ्यो घिनुण् ॥ १४१ ॥ सूददीपदीक्षश्च ॥ १५३ ॥ १ घिनुणकर्मकाणाम् । लषपतपदस्थाभूवृषहनकमगमश्रृभ्य उ२ उक्तं वा। कञ् ॥ १५४ ॥ संपृचानुरुधाङ्यमाङयसपरिसृसंसृजप- जल्पभिक्षकुट्टलुण्टवृङः पाकन् ॥ १५५ रिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरि- प्रजोरिनिः ॥ १५६ ॥ दहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविवि- जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रचत्यजरजभजातिचरापचरामुषाभ्याह- सूभ्यश्च ॥ १५७ ॥ नश्च ॥ १४२॥ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य वौ कपलसकत्थरम्भः ॥ १४३॥ आलुच् ॥ १५८॥ अपे च लषः॥१४४॥ । १ आलुचि गीग्रहणम् । प्रे लपसृद्रुमथवदवसः॥१४५॥ दाधेसिशदसदो रुः ॥ १५९ ॥ १ प. पुस्तके इत. परमधिकम् । स्नोगित्त्वान्न स्थ ईकार । कृतोरीत्त्वशासनात् । गुणाभावनिषु स्मार्यः भ्युकोअनिटख गकोरितोः। २ इदं प. पुस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy