SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ३. २. १२२ (अष्टाध्यायीसूत्रपाठः। सबार्तिकः) ५२५ १ हशश्वद्भयां पुरा। लक्षणहेत्वोः क्रियायाः ॥ १२६ ॥ २ स्मः सर्वेभ्यो विप्रतिषेधेन । । १ लक्षणहेत्वोः क्रियाया गुण उपसख्यानम्। वर्तमाने लट् ॥ १२३ ॥ २ कर्तुश्च लक्षणयोः पर्णवेगाचयोगे। १ प्रवृत्तस्याविरामे शिष्या भवन्त्यवर्तमान- ३ तत्त्वाख्याने च । त्वात् । । ४ सदादयश्च बहुलम् । २ नित्यप्रवृत्ते च कागविभागत् । । ५ इड्जुहोत्यो वचनम् । ३ न्याय्या त्वारम्भानपवर्गात् । ६ माड्याकाशे। ४ अस्ति च मुक्तसंशये विराम । तौ सत् ॥ १२७॥ ५ सन्ति च कालविभागाः । १ तौ सदिति वचनन्ससगार्थम् । लटः शनशानचावप्रथमायमानाधिकरणे २ उत्तरयोर्लादेशे वावचनम् । ॥१२४॥ ३ साधनाभिधानम् । १ सप्रय मानाधिक नागना ४ खरः। देशानुपपत्तिर्यथन्यत्र । ५ उपग्रहप्रतिधश्च । २ योग इति चेदन्यत्रापि योगः स्यात् ।। ६ अलादेशे षष्ठीप्रतिषेधः । ३ लटः शतृगानचावप्रथमासनानाधिक- ७ द्विष. शतुर्वावचनम् । रण इति नेप्रत्ययोत्तरदियोमाया- पूझ्यजोः शानन् ॥१२८ ॥ नम् । ताच्छील्यवयोवचनशक्तिषु चानश् ४ जथनाप्रतिषेध उत्तरपद आदेशानुपपत्तिः। ॥१२९॥ ५ सिद्धं तु प्रत्ययोत्तरपदयोश्चेति वचनात् । इधार्योः शत्रकृच्छ्रिाणि ।। १३० ॥ ६ तत्र प्रत्ययस्यादेशनिमित्तत्वादप्रसिद्धिः। द्विषो ऽमित्रे ॥१३१॥ ७ उत्तरपदस्य च सुबन्तनिमित्तत्वाच्छत- सुञो यज्ञसंयोगे ॥ १३२ ।। ___ शानचोरप्रसिद्धिः। अर्हः प्रशंसायाम् ॥ १३३ ॥ ८ न वा लकारस्य कृत्त्वात्प्रातिपदिकत्वं आ केस्तच्छीलतद्धर्मतत्साधुकारिषु तदाश्रयं प्रत्ययविधानम् । ९ तिङादेशात्सुबुत्पत्तिः । सन् ॥ १३५॥ १० तस्मादुत्तरपदप्रसिद्धिः। १ तृन्विधावृत्विक्षु गनुपसर्गन्य । संबोधने च ॥ १२५॥ २ नयतेः षुक्व । प पुस्तके इतः पर नास्ति। २ प पुस्तके इत परमाधिकम् । अवधारण लटि विधानम्। योगविभागतश्च विहितं सत् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy