SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ३.२.९ ( अष्टाध्यायीसूत्रपाठः | सवातिकः ) ५२१ २ सूत्रे च धार्यर्थे । वयसि च ॥ १० ॥ आङि ताच्छील्ये ॥ ११ ॥ अर्हः ॥ १२ ॥ स्तम्बकर्णयो रमिजयोः ॥ १३ ॥ १ स्तम्बकर्णयेोचिये । शमि धातोः संज्ञायाम् ॥ १४ ॥ १ शमि संज्ञायां धातुग्रहणं कृञो हेत्वादिषु प्रतिषेधार्थम् । अधिकरणे शेतेः ॥ १५ ॥ १ अधिकरणे शेतेः पादन्यानम् । २ दिग्धसहपूर्वाच्च । ३ उत्तानादिषु कर्तृषु । ४ गिरौ डश्छन्दसि । ५ तद्धितो वा । चरेष्टः ॥ १६ ॥ १ चरेर्भिक्षाग्रहणं ज्ञापकं भिक्षासेनादायेषु च ॥ १७ ॥ sas सर्वेः ॥ १८ ॥ पूर्वे कर्तरि ॥ १९ ॥ कृञो हेतुताच्छील्यानुलोम्येषु ॥ २० ॥ दिवाविभानिशाप्रभा भास्कारान्नग्नन्तादिव हुनान्दीकिंलिपिलिविबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घा बाह्वहर्य तद्धनुररुःषु ॥ २१ ॥ १ किंयत्तद्बहुषु कृञो ऽञ्चिधानम् । कर्माणि भृतौ ॥ २२ ॥ ३.२.३८ न शब्दश्लोककलहगावरचाटुसूत्रमन्त्रपदेषु ॥ २३ ॥ स्तम्बशकृतोरिन् ॥ २४ ॥ १ नम्बलयोः । हरतेर्हतिनाथयोः पशौ ॥ २५ ॥ फलेग्रहिरात्मभरिव ॥ २६ ॥ ९ भृञ. कुध्यात्मनोर्मुच | छन्दसि वनसनरक्षिमथाम् || २७ ॥ एजेः खश् ॥ २८ ॥ १ खच्प्रकरणे ब.तशुनीनिलशर्घेप्वजधेट्तुदजहातिभ्यः । | नासिकास्तनयोर्माधेटोः ॥ २९ ॥ १ स्तने धेटः । २ 'मुष्टौ ध्मश्च । | नाडीमुष्टयोश्च ॥ ३० ॥ | उदि कूले रुजिवहोः || ३१ ॥ । वहाभ्रे लिहः ॥ ३२ ॥ परिमाणे पचः ॥ ३३ ॥ मितनखे च ॥ ३४ ॥ विध्वरुषोस्तुदः ॥ ३५ ॥ असूर्यललाटयोर्डशिपोः || ३६ || उग्रपश्येरंमदपाणिधमाश्च ॥ ३७ ॥ प्रियवशे वदः खच् ॥ ३८ ॥ १ खच्प्रकरणे गमेः सुप्युपसंख्यानम् । २ विहायसो वह च । ३ खच्च डिद्वा । ४ डे च' । व घेट । नसिकान मुष्टिवर्ट खरोख १ प. पुस्तके इत. परमधिकम् । नासिकायां वकध्यम् । २ प. पुस्तके इदं नास्ति । ३ प. पुस्तके इतः परमधिकम् । भगे च दारेरिति काञ्चिका । ६६
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy