SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ (अपाध्यायौमूत्रपाठः । सथार्तिकः) ५२० १ जिघ्रः संज्ञायां प्रतिषेधः । ४ अपरिगणनं वा। अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदजि- ५ अनभिधानात् । चेतिसातिसाहिभ्यश्च ॥ १३८ ॥ ६ अकारादनुपपदाकर्मोपपदो विप्रतिषेधेन १ लिम्पः । ७ किमयानन्यो णः पूर्वपदप्र२ गवि च विन्देः सज्ञायाम् । कृतिस्वरत्वं च। ददातिदधात्योर्विभाषा ॥ १३९ ॥ ८ ईशितारियां च। ज्वलितिकसन्तेभ्यो णः ॥ १४० ॥ ९ अन्नदायेति च कृतां व्यत्ययश्छन्दसि । १ तनोतेर्ण उपसंख्यानम् । बावामश्च ॥२॥ श्याव्यधासुसंतीणवसावहलिहश्लिषश्व- आतोऽनुपसर्गे कः ॥३॥ सश्च ॥ १४१॥ १ कविधौ सर्वत्र प्रमाणिभ्यो डः । दुन्योरनुपसर्गे ॥१४२॥ २ के हि प्रमाग्णप्रमग । विभाषा ग्रहः ॥ १४३॥ सुपि स्थः॥४॥ गेहे कः॥ २४४॥ १ सुपि स्थो भावे च । शिल्पिनि वुन् ॥ १४५॥ २ योगिलिङ्गः। गस्थकन् ॥ १४६॥ तुन्दशोकयोः परिमृजापनुदोः॥५॥ ण्युट च ।। १४७॥ १ तुन्दशोकयोः परिमृजापनुदोरालस्यहश्च त्रीहिकालयोः ॥१४८ ॥ सुखाहरणयोः । गुसृल्वः समाभिहारे वुन् ॥ १४९ ॥ २ कप्रकरणे मूलविभुजादिभ्य उपसंख्या१ पुसृल्वः साधुकारिणि वुन्विधानम् । नम्। आशिषि च ॥१५०॥ | प्रेदाज्ञः ॥ ६॥ याध्यायस्य प्रथमः पादः ॥ :॥ ७ ॥ गापोष्टक् ॥ ८॥ कर्मण्यण् ॥१॥ १ सुरासाध्वो पिबतेः । १ कर्मणि निगा चेद्वे- | २ बहुलं तणि । ना। हरतेरनुधमनेऽच् ॥ ९ ॥ २ यत्र च नियुक्तः । | १ अच्प्रकरणे शक्तिलागलाङ्कशयष्टितो३ हृमहिनीवहिभ्यश्च । मरघटघटीधनुःषु ग्रहेरुपसंख्यानम् । १५. पुस्तके इतः परमधिकम् । नतिखनिरजिभ्य इति वक्तव्यम् । २ प. पुस्तके इतः परमधिकम् । कर्मणि निर्धमानविश्चिमाण इति वक्तव्यम् । प. पुस्तके इतः परमधिकम् । न त्वम्भोऽभिगमा ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy