SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ३१.६७ (अष्टाध्यायासुत्रपाठः । सवार्तिकः) ५१६ ३. १. ८७ ३ भावतर्मणोर्यग्विधाने कर्मकर्तर्युपसं- २ अर्थवत्तु ज्ञापकं सार्वधातुकादेशेऽनुबख्यानम् । न्धास्थानिवत्वस्य । ४ादि शपो बलीयस्त्वम् । ३ प्रयोजनं हितातडोरपित्त्वम् । ४ तबादिषु चाङित्त्वम् । कर्तरि शप् ॥ ६८॥ ५ तस्य दोषो मिप आदेशे पिदभाव । दिवादिभ्यः श्यन् ॥६९॥ ६ विदेवसोः शित्त्वम् । वा भ्राशस्लामभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ७ जिमगाबा सिद्धम् । ॥ ७० ॥ छन्दसि शायजपि ॥ ८४ ॥ यसो ऽनुपसर्गात् ॥ ७१ ॥ १ शायच्छन्दसि सर्वत्र । संयसश्च ।। ७२॥ व्यत्ययो बहुलम् ॥ ८५॥ स्वादिभ्यः श्नुः॥ ७३ ॥ लिङ्याशिष्यङ् ॥ ८६ ॥ १ आशिष्यः प्रयोजनं स्थागागमिवचिश्रुवः भृ च ॥ ७४॥ विदयः। अक्षो ऽन्यतरस्याम् ॥ ७५ ॥ २ दृशेरक् पितरं च दृशेयं मातरं च । तनूकरणे तक्षः ॥७६॥ कर्मवत्कर्मणा तुल्यक्रियः ॥ ८७॥ तुदादिभ्यः शः॥ ७७॥ १ कर्मवदकर्मकस्य कर्ता। रुधादिभ्यः श्नम् ॥ ७८॥ २ कर्म हनश्चेतमानधातौ। १ श्नमि शित्करण प्वादिहस्वार्थम् । ३ कर्मस्थभावकानां कथक्रियाणां च । २ न वा धात्वन्यत्वात् । ४ : --00ोध । ३ बहुलं पित्लार्वकाल छन्दसि । ५ कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्षितनादिकृस्य उः॥ ७९ ॥ तत्वात् । धिन्विकृण्णव्योर च ॥ ८० ॥ ६ तत्र लान्तस्य कर्मवदनुदेशः । क्रयादिभ्यः श्ना ।। ८१ ॥ ७ इतरथा हि कृत्यक्तखलर्थेषु प्रतिषेध । स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः नुश्च ८ सिद्धं तु प्राकृतर्गत्वात् । ॥८२॥ ९ आत्मसंयोगे कर्मकर्तुः कर्मदर्शनात् । हल: श्नः शानज्झौ ॥ ८३॥ १० पदलोपश्च । १ नाविकारस्य या स्थानि ११ सकर्मकाणां प्रतिषेधोऽन्योऽन्यमामिप्यत वत्त्वात् । इति । १५ पुस्तके इतः परमधिकम् । अकिरहोश्येति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy