SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ( अष्टाव्याचीसूत्रपाठः । स्वार्तिकः ) ५१५ ५ न वा हन्तेः सिचः कित्करण ज्ञापकं विभाषा धेयोः ॥ ४९ ॥ नकारलोपाभावस्य । ६ इदित्त्वा वा स्थानिवत्त्वत् । ७ स्पृशमृशकृषतृपदृपः सिज्वा' । शल इगुपधादनिटः क्सः ॥ ४५ ॥ १ क्सविधान इगुपधा नाव लेर्गुणनिमित्तत्वात् । २ न वा क्सस्यानवकाशत्वादपवादो आत्मनेपदेष्वन्यतरस्याम् ॥ ५४ ॥ पुषादिद्युतालुदितः परस्मैपदेषु ।। ५५ ।। चलेर्नित्यादिष्ट - | सर्तिशास्त्यर्तिभ्यश्च ।। ५६ ।। इरितो वा ॥ ५७ ॥ ३. १.४४ गुणस्य । ३ अनिडुचनमविशेषण त्वात् । ४ न वा क्सस्य सिजपनादत्वात्तम्य चानिाश्रयत्वादनिदि प्रसिद्धे क्स विधिः । ५ शेषे सिज्विधानम् । श्लिष आलिङ्गने || ४६ ॥ १षि आलिङ्गने नियमानुपपत्तिविधेय भावात् । २ सिद्ध तु श्लिष आलिङ्गनेऽचिण्विषये । ३ अधाने च 7.2.7 1 ४ योगविभागात्राद्धम् । ^ न दृशः ॥ ४७ ॥ णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ॥ ४८ ॥ १ णिश्रखुपु कमेरुपसंख्यानम् । २ कर्मकर्तरि च । ३ न वा कान कर्मकर्तुः सिद्धम् । ३ १.६७ गुपेभ्छन्दसि ॥ ५० ॥ नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः ५१ अस्यतिवक्तिख्यातिभ्योऽङ् ।। ५२ ।। १ अम्यतिग्रहणमात्मनेपदार्थम् । २ कर्मकर्तरि च । लिपिसिचिह्नश्च ॥ ५३ ॥ जृस्तम्भुम्म्रुचुम्लुचुग्रचुग्लुघुग्लुश्चुश्विभ्यश्व ॥ ५८ ॥ कृमृदृरुहिभ्यश्छन्दसि ।। ५९ ।। चिण् ते पदः ॥ ६० ॥ दीपजनबुधपूरितायिप्यायिभ्यो ऽन्यतरस्याम् || ६१ ।। अचः कर्मकर्तरि ॥ ६२ ॥ दुहश्च ।। ६३ ।। न रुधः ॥ ६४ ॥ तपो ऽनुतापे च ॥ ६५ ॥ चिण भावकर्मणोः ॥ ६६ ॥ सार्वधातुके यक् ॥ ६७ ॥ १ भावकर्मकर्तारः सार्वधातुकार्थादकद्विबहुषु २ विकरण इति चेन्कुटाभिविक रणाभाव. । ܀ १ प पुस्तके इतः परमधिकम् । सिद्ध तु सिचो यादित्वात् । चङोः प्रविष्टनिदेशात्सिद्धम् । चिणोऽ स्वात् ॥ २ प. पुस्तके इतः परमार्थिकम् । पुषादित्वात् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy