SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ३. १. १२ ( अष्टाध्यायीसूत्रपाठः । सबार्तिकः ) ५१२ १.१.२४ भृशादिभ्यो भुव्यच्वेलोपश्च हलः ॥१२॥ १ नमसः क्यचि अनुः । १ भृशादिष्वभूततद्भावग्रहणम् । २ प्रकृत्यन्तरत्वात्सिद्धम् । २ विप्रतिषेधानर्थक्यं च भवत्यर्थे क्य- ३ क्यजादिषु प्रत्ययार्थनिर्देशः। वचनात् । पुच्छभाण्डचीवराण्णिा ॥२०॥ ३ भवतियोगे च्विविधानम् । मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलक४ डाचि वन ग्रान् । ततूस्तेभ्यो णिच् ॥ २१ ॥ ५ भृशादिषूपसर्गः प्रत्ययाधिशेपणनिति १ हलिकल्योरत्वनिपातन सन्वद्भावप्रति चेत्तरे दोषः । __ षेधार्थम् । ६ सोपसर्गादिति चेदटि दोषः। . धानोरेकाचो हलादः क्रियासमभिहारे लोहितादिडाज्भ्यः क्यष् ॥ १३ ॥ यङ् ॥ २२ ॥ १ लोहितडाज्भ्य. क्यष्वचनम् । १ यडिधौ धातुग्रहणे उक्तम् । २ भृगादिविनगणि। कष्टाय क्रमणे ॥१४॥ २ एकाज्झलादिग्रहणे च । १ सत्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायाम् । ४ क्रियासमभिहारे यो विप्रतिषेधेन लोकर्मणो रोमन्थतपोभ्यां वर्तिचरोः ।१५/ डिधानम् । १ तपसः परस्मैपदं च । ५ न वा नानार्थत्वात्मकणोहिं लविधाबाष्पोष्मभ्यामुहमने ॥ १६ ॥ नं क्रियाविशेपे स्वार्थे यङ् । शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ६ उत्तरयोर्विग्रहेण विनेपालवान्त्रि ग्रहणानर्थक्यम् । १ सुदिनदुर्दिनाभ्यां च । ७ . . च नैतेभ्यः । २ नीराहाच्च । | नित्यं कौटिल्ये गतौ ॥ २३॥ सुखादिभ्यः कर्तृवेदनायाम् ॥ १८॥ लुपसदचरजपजभषहदशगृभ्यो भावगनमोवरिवश्चित्रङः क्यच् ॥ १९॥ । स्याम् ॥ २४ ॥ .प पुस्तके 'अडल्यद्विवचनेषु' इत्यधिकम् । २ प पुस्तके इतः परमविकम् । हनु चलने इति वक्तव्यम् । ३ प पुस्तके इत परमधिकम् । फेनाच्चेति वक्तव्यम् । ४ प. पुस्तके इतः परमधिकम् । अन्य को पोटारो टापृष्टाधारणम् । ५ प पुस्तके इतः परमाधिकम्। नमस. पूजायाम् भा. । वरिवसः परिचर्यायाम् भा । चित्र आश्चर्ये। भाण्डात्समाचयने मा.। चीवरादर्जने परिधाने वा भा.। पुच्छादुदसने व्यसने पर्यसने च भा । ६ प. पुस्तके रदन्तत्व पाठः। ७ प. पुस्तके इतः परमाधिकम् सचिसूत्रिमयट्यर्त्यश्यूर्णग्रहणं यदिवधावने काजहलाद्यर्थम् । वाच्य ऊर्णोणवद्भावो यप्रसिद्धि. प्रयोजनम् । आमश्च प्रतिनिषेधार्थमकाचश्येडपग्रहात् ॥
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy