SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ २. ४.८४ ( अष्टाध्यायीसूत्रपाठः । सवर्तिकः ) ५१० FORM १ सप्तम्या वेभ्यो नित्यम् । टः प्रथमस्य डारौरसः ॥ ८५ ॥ १ टितां टेरोविधेर्लुटो डारौरसः पूर्वविप्रतिडिम् । २ चैत ३ त ४ डाविकार विकरण नगरीन् । ५ निवास उजाड ६ सिद्धमलोऽन्त्यविद् । ७ डिति । ८ । ९ प्रश्लिष्टनिर्देशाद्वा । १० डिग्र ११ स्वरे विप्रसिद्धम् । ॥ इति द्विर्ती १४ दात् । चतुर्थः पादः ॥ प्रत्ययः ।। १ ।। १ प्रत्यक कृत्युपपदे नामतिपेध. । २ निमित्तस्य । ३ प्रधाने कार्य संप्रत्ययाह । सिद्धम् । च परविज्ञानात् । ४ ५ षष्ठीनिर्दिष्टस्य च तद्युक्तत्वात् । ६ प्रत्ययाम्पु । ७ तस्मात्तत्र पञ्चमीनिर्देशात्सिद्धम् । ८ अर्थाश्रयत्वाद्वा । परश्च ।। २ ।। १ परवचनमनर्थकं पनी निर्दिटाद्धि परस्य । २ विरागमे चोक्तम् । ३ अत्यन्तापरदृष्टानां वा पार्थम् । ४ प्रयोग वा । ५ महो पाने प्रत्ययादर्शनात् । ६ हमराजादीना च केवलदृष्टत्वात् । ८ ९. प्रत्य १० ११ तुम आहुए ₹ १ बुढा MATR २ उ. सरद ३ न वा ३.१.३ केला जा ४ प्रकृतिस्वरस्य चं स्वराभायः । १ - २ प, पुस्तके नास्ति । प पुस्तके 'च' नास्ति । विः । व चालु तलम् । दातवचनं शाप तदा वियोग सर्पन् घुदा त्यय ५ आगमानुदात्तार्थ वा । ६ न ।। ७ अवचने हि सीयुडादेराद्युदात्तत्वम् । ८ आद्युदात्तस्य वा लोपार्थम् । ९ न वा बहिरङ्गलक्षणत्वात् । १० अवचने हि चिनिकित्खतिप्रमः । ११ प्रत्ययाद्युदात्तत्वाद्धातोरन्तः । १२ पित्वरात्तित्स्वरष्टापि ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy