SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ १.४.५२ (अष्टाध्यायीसूत्रपाठः। मवार्तिकः ) ४९१ १.४. ६५ २ शृणोत्यादीनां चोपसंख्यानमरश्यि - चादयो ऽसत्त्वे ॥ ५७ ॥ त्वात् । 'प्रादय उपसगाः क्रियायोगे ॥ ५८॥ ३ शब्दकर्मण इति जतिप्रनृतनिामुपसंख्यानम् । १ प्रादय इति योगविभाग. । ४ दृशेः सर्वत्र । २ निपातसंज्ञार्थः । ५ अदिखादिनीवहीनां प्रतिषेधः । । ३ एकयोगे हि निपातसंज्ञाभावः । ६ वहेरनियन्तकर्तकस्य । ४ नरुच्छन्दन्योपसंख्यानन् । ७ नरहितार्थम्य । ५ श्रच्छन्दम्योपसंख्यानम् । ८ अकर्मग्रहणे कालकर्मकाणामुपत्तन्व्या- गतिश्च ॥ ६०॥ नम् । १ कारिकादच । ९ सिद्ध तु ....... २ पुनश्चनसौ छन्दसि । हक्रोरन्यतरस्याम् ।। ५३ ॥ ३ गत्युपसर्गसज्ञाः क्रियायोगे यक्रिया१ हक्रोर्वावचनेऽभिवादिदृशोरात्मनेपद उपसंख्यानम् । युक्तास्त प्रतीति वचनम् । स्वतन्त्रः कर्ता ॥ ५४॥ ४ प्रयोजनं घधत्वणत्वे । १ स्वतंत्रस्य कर्तृतज्ञ यां हेतुमत्युपसरव्या ५ वृद्धिविधौ च धातुग्रहणानर्थक्यम् । नमखतन्त्रत्वात् । ६ वद्विधिनस्भावावीत्त्वस्वाङ्गादिस्वरणत्वेषु २ न वा स्वातन्त्र्यादितरथा ह्यकुर्वत्यपि पचनप्रानाप्यात्सिद्धम् । कारयतीति स्यात् । ७ सुदुरोः प्रतिषेधो नुम्विधितत्त्वषत्वण३ नाकुर्वतीति चेत्स्वतत्रः । ___ त्वेषु । तत्प्रयोजको हेतुश्च ।। ५५॥ ऊर्यादिच्चिडाचश्च ॥ ६१॥ १ पेऽम्बतत्रययोजकत्वादिः अनुकरणं चानितिपरम् ॥ ६२ ॥ २ स्वतन्त्रत्वात्सिद्धमिति चेत्स्वतन्त्रपर- १ अनुकरणस्येतिकरणपरत्वप्रतिषेधोऽनिष्टतन्त्रत्वं विप्रतिपिद्धम् । शब्दनिवृत्त्यर्थः । ३ 'उक्त वा । आदरानादरयोः सदसती ॥ ६३ ।। प्राग्रीश्वरान्निपाताः ॥५६॥ भूषणे ऽलम् ॥ ६४॥ १ प्राग्वचनं संज्ञानिवृत्यर्थम् । अन्तरपरिग्रहे ॥६५॥ १प पुस्तके कर्मकाणा । २ प. पुस्तके इतः परमधिकम् । स्वतन्त्रत्वात् सिद्धम् । प. पुस्तके नास्ति । 7 प. पुस्तके इत. परमधिकम् । रीश्वरादीश्वरान्मा भूत् । कृन्मेजन्त. परोऽपि सः। समासे. वव्ययीभाव. । लौकिकं चातिवर्तते । ५ प. पुस्तके इतः परमधिकम् । कृभ्वस्तियोग इति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy