SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ १.४.२४ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ४९० २ गतियुक्तेष्वपादानसंज्ञा नोपपद्यतेऽध्रुव- राधीक्ष्योर्यस्य विप्रश्नः || ३९ ॥ | प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता ॥ ४० ॥ अनुप्रतीगृणश्च ॥ ४१ ॥ त्वात् । ३ न वाच्यम्याविवक्षितत्वान् । भीत्रार्थानां भयहेतुः ॥ २५ ॥ पराजेरसोढः ॥ २६ ॥ वारणार्थानामीप्सितः || २७ ॥ १ वारणार्थेषु कर्मग्रहणानर्थक्यं कर्तुरी - प्सिततमं कर्मेति वचनात् । अन्तर्धी येनादर्शनमिच्छति ॥ २८ ॥ आख्यातोपयोगे ॥ २९॥ १ आयाताकारकमिति वेदकथितत्वात्कर्मसंज्ञाप्रसङ्गः । २ अकारकमिति चेदुायोग्गवचनानर्थक्यम् जनिकर्तुः प्रकृतिः ॥ ३०॥ भुवः प्रभवः ॥ ३१ ॥ कर्मणा यमभिप्रैति स संप्रदानम् । ३२ रुच्यर्थानां प्रीयमाणः ॥ ३३ ॥ । १. ४. ५२ धारेरुत्तमर्णः ॥ ३५॥ स्पृहेरीप्सितः ॥ ३६ ॥ क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ।३७। क्रुधद्रुहोरुपसृष्टयोः कर्म ॥ ३८ ॥ | साधकतम करणम् ॥ ४२ ॥ दिवः कर्म च ॥ ४३ ॥ परिक्रयणे संप्रदानमन्यतरस्याम् । ४४ । आधारो ऽधिकरणम् ॥ ४५ ॥ अधिशीस्थासां कर्म ॥ ४६ ॥ अभिनिविशश्च ॥ ४७ ॥ | उपान्वध्यावसः ॥ ४८ ॥ १ वसेरश्यर्थस्य प्रतिषेधः । कर्तुरीप्सिततमं कर्म ॥ ४९ ॥ १ ईप्सितस्य कर्नायां निर्वृत्तस्य कारकत्वे कर्मसंज्ञाप्रसङ्गः क्रियेप्मितत्वात् । २ न े. श्लाघहुङ्गस्थाशपां ज्ञप्स्यिमानः । ३४ । अकथितं चं ॥ ५१ ॥ 1 तथा युक्तं चानीप्सितम् ॥ ५० ॥ | गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मका मणिकर्ता स णौ ॥ ५२ ॥ १ शब्दकर्मनिर्देशे चन्द्रक्रियाणामिनि चेन्नगत्यादीनां प्रतिषेधः । १ प. पुस्तके इत परमधिकम् । क्रियाग्रहणमपि कर्तव्यम् । कर्मणः करणसज्ञा संप्रदानस्य च कर्मसंज्ञा । २ प पुस्तके इत परमधिकम् । रुधि । विशा सिगुणेन च यत्सचते तदकीर्तितमाचरित कविना । कथिते लादयश्चेत्स्युः षष्ठीं कुर्यात् तदा गुणे । अकारक कथितत्वात् । कारक चेत्तु नाकथा । कारक केद्विजानीय यां यां मन्येत सा भवेत् । कथितेऽभिहिते स्वविधिस्त्वमतिर्गुणकर्मणि लादिविधि सपरे । ध्रुवचेष्टितयुक्तिषु चान्यगुणे तदनल्पमतेर्वचन स्मरत । प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनाम् । ण्यन्ते कर्तुश्च कर्मणः । नीवह्योर्हरतेश्चापि गत्यर्थान तथैव च । द्विकर्मकेषु ग्रहण द्रष्टव्यमिति निश्चयः । सिद्ध वाप्यन्यकर्मण. । अन्यकर्मेति चेद्याल्लादीनामविधिभवेत् । कालभावाध्वगन्तव्या कर्मसंज्ञा कर्मकाणाम् । देशश्वाकर्मणा कर्मसज्ञो भवतीति वक्तव्यम् । 1
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy