SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ (:: -:! सवार्तिकः) ४८७ १४२ १० गतिबुढ्यादी प्यन्तामा कर्म कर्त- २७ किलई । सज्ञम् । ११ शेषवचन च सशनिवृत्त्यर्थन् । २९ सद भन् । १२ न क सभवात् । __३० पाइननुत्तराणे धनुषा विध्यति १३ हा हि नदीसज्ञा घिसंजाया च नव्या नुबन्ते गा दोन्धि धनुर्विध्यगुणः । तीति । १४ तत्र ६ . . . ' घिरज्ञा- ३१ ऋपद्रुहो दृश्यो कर्म सप्रदानम् । भावः। ३२ करण पणि लामालेछिनत्ति । १५ आश्रयानानान्नदीसज्ञाया विसंज्ञानि- ३३ अधिकरण कामह प्रविशति । वृत्तिरिति चेद्यणादेशाभावः । ३४ अधिकरण कती । 'स्थाली पचति । १६ नद्याश्रयत्वाद्यणादेशस्य हत्वस्य नदी- , ३५ अध्युपसृष्ट कर्म । संज्ञाभावः । ३६ गत्युपसर्गसज्ञे कर्मप्रवचनीयसज्ञा । १७ बहुव्रीबर्थ तु ३७ परस्मैपदमात्मनेपदम् । १८ प्रोजन व्य कि । ३८ समासरजाश्च । १९ तत्र शेपवचनादोप सख्या समानाधि- २ करणनञ्समासेषु ---- ४० गुणवचनं च । २० कृल्लोपे च शेवयान दिनि बहु __४१ समासकृत्तद्धि ययनर्वनाम लिङ्गा व्रीहिः'। | जातिः । २१ एकसंज्ञाधिकारे विप्रतिपेधाबहुव्रीहि ४२ सख्या। िित चेत् क्तार्थे प्रतिवेध। संज्ञा । २२ तत्पुरुष इति चेदन्यत्र तात्प्रतिषेधः।। ४४ ए २३ सिद्ध तु प्रादीनां तार्थे तत्पुरुषवच- विश्प्रतिपधे परं कार्यम् ॥ २॥ नात् । १ द्वा प्र वेन्न्ति विप्रतिषेधः २४ प्रयोजनं हस्वसंज्ञां दीर्घप्लतौ । २ एकम्मिन्युगपद.१५ पूर्वपया मेरुभय प्रसङ्ग। २५ - लिडिटोरार्धधातुकम्।। ३ तृजादिभित्तुल्यम् । २६ अपत्य वृद्धं युवा। ४ अनक्यवप्रसङ्गात्प्रतिपद विधेश्च । प उस्तकेडतः परमधिकम् । एक सज्ञाधिकार विषाद्रीयः।५८ पुस्तके इतः नास्ति। ६ प. पुस्तके च स्थाने विति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy