SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ १. ३. ६७ (जर सवार्तिकः ) ४८६ ७ आत्मर्ध तु । ८ आत्मन कर्मत्वे प्रतिषेधः । ९ न वा व्यन्तेऽन्यस्य कर्तृत्वात् । भीस्म्योर्हेतुभये ॥ ६८ ॥ प्रलम्भने ॥ ६९ ॥ लियः संमाननशालीनीकररोध ॥७०॥ मिथ्योपपदात्कृञोऽभ्यासे ॥ ७१ ॥ स्वरितञितः कर्त्रभिप्राये क्रियाफले |२| अपाद्वदः ।। ७३ ।। णिचश्व ॥ ७४ ॥ समुदायो यमो ग्रन्थे ॥ ५ ॥ अनुपसर्गाञ्ज्ञः ॥ ७६ ॥ विभाषोपपदेन प्रतीयमाने ॥ ७७ ॥ शेषात्कर्तरि परस्मैपदम् ॥ ७८ ॥ १ शेषवचनं पञ्चम्या चेदर्थे प्रतिषेधः । २ सप्तम्या चेत्प्रकृतेः । ३ सिद्धं तूप निर्देशात् । ४ कर्तृग्रहणमनुष्यपराद्यर्थम् । अनुपराभ्यां कृञः ॥ ७९ ॥ १देषु विधानम् । २ तत्रात्मनेपदप्रतिषेधोऽप्रतिषिद्धत्वात् । ६ न वा द्युतादिभ्यो वावचनात् । ४ आत्मनेपदनियमे वा प्रतिषेधः । अभिप्रत्यतिभ्यः क्षिपः ॥ ८० ॥ प्राद्वहः ॥ ८१ ॥ परेर्मृषः ||८२ ॥ व्याङ्परिभ्यो रमः ॥ ८३ ॥ उपाच्च ॥ ८४ ॥ विभाषाकर्मकात् ।। ८५ ।। बुधजी १ प पुस्तके विधानस्य स्थाने वचनमिति । २ वक्तव्यः | ३ प पुस्तके कर्मधारय तत्पुरुषग्रहणामिति । णेः ॥ ८६ ॥ | निगरणचलनार्थेभ्यश्च ॥ ८७ ॥ अणावकर्मकाबिचकात् ॥ ८८ ॥ - चुरादिणिचोऽपन्ता १ 1 छ। २सद्धवचनात् । | न पादस्याङ्यमायस परिमुहरु चिनृतिवदवसः ॥ ८९ ॥ १ ४.१ वाक्यपः ॥ ९० ॥ बुद्ध लुङि ॥ ९१ ॥ वृद्भयः स्वसनोः ॥ ९२ ॥ | लुटि च क्लृपः ॥ ९६ ॥ १ पादिषु धेट उपसख्यानम् । ॥ आ कडारादेका संज्ञा ॥ १ ॥ १ अन्यत्र संज्ञासवेन नि । वचनम् । तद्वचनम् । २ ३ अङ्गसज्ञया भपदसंज्ञयोरसमावेशः । ४ कर्मधारयत्वे तत्पुरुपग्रहणम् । ५ तलुरुषत्वे गए। ६ गतिदिव कर्महेतुमत्सु च ग्रहणम् । ७ गुरुलघु नदी विज्ञे । ८ परस्मैपदसंज्ञा पुरुपसज्ञा । ९ परवचने सिति पद भम् । व्यास तृतीयः पादः ॥ प पुस्तके इतः परमधिकन् । अदे. प्रतिषेधो
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy