SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ १. १.५९ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ४७२ १. १. ६३ ८ ओ पुयजिषु वचन ज्ञापकं णौ म्था- ७ न वा १ ।। निवद्भावस्य । ८ लुमति प्रतिषेधाद्वा । अदर्शनं लोपः ॥६०॥ २ सतो . . . , , ... । १ लोपसज्ञायामर्थसतोरुक्तम्। | १० तुग्दीर्घत्वयोश्च . . . २ सर्वप्रसङ्गरतु · .. ।। ३ तत्र प्रत्यकलाण, निरोध । | ११ सिद्धं तु .....: .... ४ सिद्धं तु प्रसक्तादर्शनस्य लोपसंज्ञित्वात्।। व्यस्य । प्रत्ययस्य लुकलुलुपः॥६१॥ | १२ माडीफोगन्त्रेषु च सिद्धम् । १ लुमति प्रत्यको प्र.... - | १३ तस्य दोषो डौनकालोपेत्त्वेन्विधय । घार्थम् । | १४ : I.. . नुममामौ गुणवृ२ प्रयोजन तद्धितलुकि :...,, को द्धिदीर्घत्वेमडाट्नम्विधयः । लुकि च गोप्रनितिन १५ स... नई गोमन्त्रेषु च दोषः । ३ योगविभागासिद्धम् । ४ , . . . . ..... न लुमताङ्गस्य ॥६३॥ द्धम् । १ लुमति प्रतिषेध एकपदस्वरस्योपसंख्या५ उक्तं वा। नम् । ६ षष्ठीशिर्देशार्थ तु। ७ अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः । ३ प्रयोजनं जिनिकिल्लकि स्वराः । ८ सर्वादेशार्थ वा वचनप्रामाण्यात् । ४ पथिमथोः सर्वनामस्थाने । ९ उत्तरार्थं तु। ५ अहो रविधौ। प्रत्ययलोपे प्रत्ययलक्षणम् ॥ ६२॥ ६ उत्तरपद चापदादिविधौ । १ प्रत्ययलोपे प्रत्ययल वचनं सदन्वा- ७ द्वन्द्वेऽन्त्यस्य । ख्यानाच्छास्त्रस्य । ८ सिच उसोऽपराग .... । २ लुक्युपसंख्यानम् । ९ युष्मदस्मदोः स्थग्रहणात् । ३ लोपे हि विधानम् । १० आमि लिलोपात्तस्य चानिघातस्तलाच ४ न वादर्शनस्य लोपसंज्ञित्वात् । निघातः । ५ प्रत्ययादर्शनं तु लुमत्सज्ञम् । ११ अङ्गाधिकार इटो विपनोधै । ६ तत्र लुकि लुविधिप्रतिषेधः । १२ क्रमेदीर्घत्व च । १ प पुस्तके नास्ति । २ प. पुस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy