SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ४७१ १ १ ५७ ७ अनन्तरस्य चेदेकाननुदात्तद्विगुम्वरगतिनिघातेषूपसंख्यानम् । ८ पूर्वमात्रस्येति चेदुपधाह्नखत्वम् । ९ गुरुसंज्ञा च । १० न वा संयोगस्यापूर्वविधित्वात् । ११ एकादेशस्योपसख्यानम् । १२ उभयनिनित्तत्वात् । १३ -नयादेशत्वाच । १४ हलचोरादेशः स्यानिवदिति चेद्विशतेस्तिलोप एकादेश । १५ स्थूलादीनां यणादिलोपेऽवादेश । १६ केकयमित्रय्वोरियादेश एत्वम् । १७ उत्तरपदलोपे च । ८ द्विर्वचनादीनि च । १८ यड्लेोपे यणियडुवडः । ९ वरेयलोपस्वरवर्जम् । १९ अस्थानिवत्त्वे यड्लोपे गुणवृद्धिप्रति - १० तस्य दोषः न्योनाढिलेम्पलत्वणत्वेषु । षेधः । २० अविशेषेण स्थानिवदिति मेोपदेशे रुधि । २१ द्विर्वचनादयश्च प्रतिषेधे । २२ क्सलोपे लुग्वचनम् । २३ हन्तेर्घत्वम् । २४ ग्रहणेषु स्यानिवदिति चेज्जग्ध्यादिष्वादेशप्रतिषेधः । २५ यणादेशे गुलोपत्वा नुनासिकाचति धः । २६ रायात्वप्रतिषेधश्च । २७ दीर्घे यलोपप्रतिषेध | २८ अतो दीर्घे यलोपवचनम् । I न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चविंधिषु ॥ ५८ ॥ १प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशो न १ १ ५९ स्थानिवत् ! २ क्विलुगुपधात्वचङ्परनिर्ह्रास कुत्वेषूपसं ख्यानम् । ३ पूर्वत्रासिद्धे च । ४ प्रयोजनं क्सलोप सलोपे । ५ दध आकारलोप आदिचतुर्थत्वे । ६ हलो यमां यमि लोपे । ७ अलोपणिलोपौ सयोगान्तलोपप्रभृतिषु । द्विर्वचने ऽचि ॥ ५९ ॥ १ आदेशे स्थानिवदनुदेशातद्वतो द्विर्वच नम् । २ तत्राभ्यासरूपम् । ३ अज्ग्रहण तु ज्ञापकं रूपम्थानिवद्भावन्य । ४ तत्र गाड्प्रतिषेधः । ५ कृत्येजन्त दिवादिनामधातुष्वभ्यासरू पम् । ६ प्रत्यय इतिळगुळे भ्यासरूपम् । ७ द्विर्वचननिमित्तेऽचि न्धानिवदिति चेण्णौ न्याविवच्छन् । १ प पुस्तके नास्ति । २ प. पुस्तके दिवादीत्यधिकम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy