SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ( २ . सवार्तिकः) ४६७ ११.४४ ३ वाप्रकरणे तीयस्य ङित्सूपसख्यानम् । क्त्वातोसुन्कसुनः॥ ४०॥ स्वरादिनिपातनव्ययम् ॥ ३७॥ अव्ययीभावश्च ॥४१॥ नद्धिनश्वासर्वविभक्तिः ॥३८॥ । १ अव्ययीभावस्याव्ययत्वे प्रयोजन १ असर्ववित्तियतितिनिन्त्तिम्योप- लुग्मुखस्वरोपचारा। ___ संख्यानम् । शि ननाम्यानम् ॥४२॥ २ सर्वविभक्तिीविशेषात् । सुडनपुंसकस्य ॥४३॥ ३ त्रलादीनां चोपसख्यानम् ।। १शि सर्वनामम्थान सुडनपुसकस्येति ४ अविभक्त निनाश्रयदति। चेजसि शिप्रतिषेछ । ५ अलिङ्गमसख्यमिति वा । 'न वेति विभाषा ॥४४॥ ६ सिद्ध तु पाठात् । १ न वति विन.पायाम नाकरणम् । कृन्मेजन्तः॥३९॥ २ शब्दसज्ञाया ह्यर्थासंग्रत्ययो यथान्यत्र । ३ इतिकरणोऽर्थनिर्देशार्थ. । २ अनन्यप्रकृतिरिति वा । ४ समानशब्दप्रतिषेधः । ३ न वा सनिपातलक्षणो विधिरनिम्ति ५ न वा विधिपूर्वनत्वात्प्रतिषेधसंप्रत्ययो तद्विघातस्य । __ यथा लोके। ४ प्रयोजन ह्रस्वत्वं तुग्विधे मणिकुलम् । ६ विध्यनित्यत्वमनुपपन्न प्रतिषेधसंज्ञाक५ नलोपो वृत्रहभिः । । रणात् । ६ उदुपधत्वमकित्त्वस्य निकुचिते । । ७ सिद्धं तु नागिन् । ७ नाभावो यनि दीलन्य मुना। ८ विप्रतिषिद्ध तु। ८ आत्त्व कित्त्वन्योपग्दास्त । ९ न वा मनीदन- प्रतिषेध९ तिसृचतसृत्व डीब्विधे । विषयात् । १० तस्य दोषो वर्णाश्रय' प्रत्ययो वर्ण- १० विधिमतिधयोर्युगपद्वचनानुपपत्तिः । विचालस्य। ११ भवतीति चेन्न प्रतिषेधः । ११ आत्त्वं पुग्विधेः कापयति । १२ नेति चेन्न विधिः । १२ पुग्घ्रस्वत्वस्यादीदपत् । १३ सिद्धं तु पूर्वस्योत्तरेण बाधितत्वात् । १३ त्यदाद्यकारष्टाविधेः । १४ साध्वनुशासनऽस्मिन्यस्य विभाषा १४ पिकिरोग्य पपिवान् । तस्य साधुत्वम् । १५ . निराकार पूर्वनिघातस्य । | १५ द्वेधाप्रतिपत्तिः । १६ नदीहस्वत्वं सबुद्धिलोपस्य । १६ कार्ये युगपदन्वाचययोगपद्यम् । १ इत परमाधिक प पुस्तके वारिकद्वयम् । नाप्रतिषेधात् अप्राप्तेर्वा ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy