SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिक.) ४६६ ११.३६ बहुगणवतुडति संख्या ।। २३॥ ४ाद्यानन्तर्यकार्थिम् । १ संख्यासज्ञायां सख्याग्रहणम् । ५ प्रयोजनं डतरादीनामद्भावे । २ सन्यासंप्रत्ययार्थम् । ६ त्यदादिविधौ च । ३ इतरथा ह्यसप्रत्ययोऽकृत्रि त्यायवालो। ७ उभस्य सर्वनामत्वेऽकजर्थः । ४ उत्तरार्थ च । ८ अन्यामाको द्विवचनटाविषयत्वात् । ५ अध्यर्धग्रहण च ... .. ।। ९ उभयोऽन्यत्र । ६ लुकि चाग्रहणम् । १० नादात तत्परविज्ञानमिति चेत्के७ अर्धपूर्वपदश्च पूरणप्रत्ययान्तः । ८ अधिग्रहा. चालुकि नासोत्तरपद . ऽपि तुल्यम्। __ वृद्ध्यर्थम् । ११ भवतोऽकच्छेषात्वानि । ९ बहुव्रीही चाग्रहणम् । विभाषा दिक्समासे बहुव्रीहौ ॥ २८ ॥ न बहुव्रीहो ॥ २९॥ ष्णान्ता षट् ॥ २४॥ १ प्रतिषधे व पूर्व नव्यान । १ षट्सज्ञायामुपदेशवचनम् । २ पतिषेधे .. ........... २ . ... । ___ पूर्वादीना व्यवसात वचनात् । ३ उक्त वा । तृतीयासमासे ॥ ३०॥ डति च ॥२५॥ द्वन्द्वे च ॥३१॥ तक्तवतू निष्ठा ।। २६॥ | विभाषा जसि ॥ ३२ ॥ १ निष्ठा-भज्ञायां समानशब्दप्रतिषेधः। प्रथमचरमतयाल्पाकतिपयनेमाश्च ३३ २ निष्ठासंज्ञायां समानशब्दाप्रतिषेधः। पूर्वपर परदक्षिणोत्त पराधराणि व्यव३ अनुसन्धोऽन्यत्वकर इति चेन्न लोपात्। स्थायामसंज्ञायाम् ॥ ३४॥ ४ सिद्धविपर्यासश्च । १ अवरादीनां च पुन. सूत्रपाठे ग्रहणा५ कारस्थान योनिम्। नर्थक्यं गणे पठितत्वात् । ६ लुडि सिजादिदर्शनात् । स्वमज्ञातिधनाख्यायाम् ॥ ३५ ॥ सर्वादीनि सर्वनामानि ॥२७॥ अन्तरं बहिर्योगोपसंव्यानयोः ॥३६॥ १ सर्वनामसंज्ञायां । ...। १ उपसंव्यानग्रहणमनर्थक बहियोगेण २ ... । कृतत्वात् । ३ पाठात्पर्युदासः पठितानां संज्ञाकरणम् ।। २ नं वा गाटकयुगाद्यर्थम् । १५ पुस्तके नास्ति । २५ पुस्तके इतः परमधिकम् अपुरीति वक्तव्यम् । ' गणसूत्र एतत्कर्तव्य इति कैयट ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy