SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ त्रसभूतविचार: श्रीस्त्रक- अपलिक्खीणे दो आदेसा, ते ततो आउयं विप्पजहित्ता, लोगोत्ति, ते तसा ते पाणावि, अपि पदार्थादिपु, पाणावि भूता जाव। ताङ्गचूर्णिः सत्तावि, एवं ताणं चत्तारि णामाणि अविशिष्टानि तसेसु वति, इदं तु विशिष्टं तसा वुचंति, महाकायिति, प्रधानेनाहिगतं तीर्थ॥४५९॥ करक्रियाऽऽहारकशरीराणि प्रतीत्य बहुत्वं वैक्रियं प्रतीत्य, योजनशतसहस्र, चिरद्वितीयं तेत्तीसं सागरोवमाई ॥ सवायं उदए भगवं गोतम (सूत्रं ७८), आउसंतो! गोतमा! छिण्णं सो कोयि जाव सबपाणेहि स दंडो णिक्खित्तो स्यात् , को हेतुः१, उच्यते-'संसारिया खलु' खलु विशेषणे, संसारिया एव संसरंति, ण तु सिद्धा इत्यर्थः, अविरुद्धः संक्रम इतिकृत्वा, सज्वेवि तसा थावरकाए उबवण्णा, तेसिं च सव्वेसिं पाणाणं स्थावरेसूबवण्णाणं ठाणमेयं धत्तं, जं तसपाणा एव सव्वे तसथावरा होजा, थावरा वा तसा होजत्ति, ततो सावओ कतरे ते तसा जेसु संजतो होजा, सवायं भगवं गोतमे उदयं पेढालपुत्तं-अस्माकं वक्तव्यं, किं उत्तरमत्र ! निमित्ताभावे नैमित्तिकाभाव इतिकृत्वा प्रदीपप्रकाशवत , तावकं प्रवादं अनुसृत्य वादोऽनुप्रवादा, अनुसृत्य योऽन्यः प्रवादः, जहा 'पुढवीआउजलेण य अग्गिधणेणं तणेण य भूइटुं। कजं जणो करेति अत्थत्थी धम्मकामे य ।।१।। एवं उववत्तीए णजति, जइ सव्वे थावरा तसेसु उवयजेजा जेसु य सावरण णिक्खित्तो दंडो, पच्छा सावगस्स तेसु थावरेसु तसीभृतेसु ठाणमेतं अघतं, कतरेसु थावरेसु ?, जेसु सावओ दंडं णिक्खिवति, ज्ञापकं प्रियमाणावि हु उदयं रुचेति, उदगं अपकाएवि पुण्णाए, अथवा अपगंतव्वयं संसारिणो पाणा तसा थावरेसु उववजंति, थावरावि तसेसु, एवं अम्हं वत्तव्वे तुम्हेवि अणुवदह, जइ एवं सम्मं मुणह से एगतिया, ण सम्वेसि, थावराणं तसेसूबवण्णाणं ठाणमेयं अघतं, ते पाणावि वुचंति ते अप्पतरा ते बहुतरा जाव Nणो णेआउए । इह खलु संतेगतिया मणुस्सा (सूत्रं ७९), संखेजवासाउया कम्मभूमगा आयरिया असावगा, दंसण ॥४५९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy