SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ||४५८|| अतीतग्गहणं तु अनादिसिद्धमार्गस्थापनार्थं, 'गुपू रक्षणे' तस्या गोत्रं भवति, उक्तं हि "ण पिव्यहे मन्तपदेण गोत्तं" संयममित्यर्थः, 'अणुपुव्वेणं'ति अनुव्रतानुक्रमः, अथवा थोवथोवं संजममाणो जाव एगारस समणोवासगपडिमा एवं अणुपुन्नीए 'माणुस्सखेत्तजाति०' अथवा 'अहं पगडीणं' अथवा 'सवणे णाणे य विष्णाणा' संखं ठावेंति, किं ?, कोयि एकं अणुवतं कोयि दोण्णि जाव पंच एवं उत्तरगुणेसु विभासा, नागार्जुनीयास्तु एवं अप्पाणं संकसावेंति, 'कप गतौ' तस्मिन्नेव गृहीधर्मे सम्यक् आत्मानं कसावेंति संकसावेंति, न प्रव्रजतीत्यर्थः, ताणि पुण चताणि एवं गेण्हंति गण्णत्थ अभिजोएणं जाव अहाकुसलमेव, जहा साधू सव्वतो विश्व एवं सिंपि, जहा इत्युपमाने, थकारस्य व्यञ्जनलोपे कृते आकारे अवशिष्टे भवति, किं ज्ञापकं १, ततो पच्छा तसा अधा लहूए स णाम पट्टवेतव्वे सिया, जेसु पुण सो पच्चक्खाणं करेति तस्थावरा वा स्यात्, कथं १, तसो थावरो वा भवति ?, उच्यते - तसावि वुचंति (सूत्रं ७७), तहा लहूए स णाम एस्सा तसत्ति संज्ञा सा दुविधा, गोणी पारिभाषिकी च विभाषितव्या इयं तु न पारिभाषिकी इन्द्रगोपकवत्, गोणि भास्करवत्, तत्कथं संभारकडेण तसा णाम, णामसमारंभो णाम, त्रसत्वात् सेषूपपद्यते, किमुक्तं भवति ?, जवि तेहिं थावराणामकर्म बद्धं तं च लहुं थावरेवि, थावरेसु ण उवचजंति, उक्तंहि यद्गुरुसंपच्चासन्नं, त्रसंतीति त्रसा गोणीसंज्ञा, जति पुण तसा वच्चेज्जा तेग तसभूतणामं णामकर्म्म बुच्चेञ, तत्रोघतो तेण तसा चैव अन्भुवगतंति, लोगुत्तरे च तसा चैव अभ्युपगम्यन्ते, न तु तमभूता, उदग आह-केचिरं तसा बुचंति ?, जाव तसाऊ अपलिक्खीणं, उक्कोसेणं जाव तेत्तीसं सागरोवमाणि, नागार्जुनीयास्तु आउअं चणं पलिक्खीणं भवति तसकायद्वितीए वा न ततो आउअं विप्पजहित्ता तिन्हं थावराणं अण्णतरेसूववअंति, थावरावि वुचंति संभारकडेण, उदिजमाने उदीर्णे इत्यर्थः, णामं च णं तहेब त्रसभूतविचारः ॥४५८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy