SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 12 श्रीसूत्रकताङ्गचूर्णि: ॥४००॥ च्छि मेहितो उवत्रजंति णेरइयदेवेसु तेऽवि जाव अपजत्तगा ताव असण्णी चेव, सण्णी होजा अमण्णी, सण्णी जहा भवति तो अभिविभागाय, निसर्गतः सिद्धाः, त एवं कश्चित् संज्ञी या जीवः निसर्गसिद्धः, तत्र भूयश्च ज्ञानावरणीयकर्मोदयादसंज्ञीत्वं, तत्तत्क्षयोपशमात्संज्ञित्वं, 'पूर्व यच्चार्चितं द्वयो' रिति तेन संज्ञिनः पूर्व, तत्प्रतिपक्षातु पुनः प्रतिषेधः क्रियते, न संजी, तत्र संज्ञिनां व्याख्याने इतरेषु निवृत्ताः कथाः तेन संज्ञिनः आदावभिधीयते, यत्रापि त्रसथावरा तत्रापि सुरासुरद्वयपदेशादेवं क्रमो भवति, जहा जागरमाणो पुरिमो खपिति निद्रोदयात् निद्राक्षयाच्च पुनः प्रतिबुध्यते प्रतिबुद्धश्च पुनः स्वपिति, एवं संज्ञित्वं जीवानां नैमित्तिकं न निमरिंगकमिति चोद्वव्यं, यस्माजैपां कायानां न निमर्गों संज्ञित्वमसंज्ञित्वं वा तस्मादन्योऽन्यसंक्रमत्वमविरुद्धं, अविरुद्धं च तस्मिन् गतिप्रत्यागतिलक्षणं युक्तं, यतोऽपदिश्यते होज सण्णि अदुवा अमणि, तत्थ से अवहिया 'विचिर् पृथग्भावे ' अविवित्र्य ज्ञानावरणीयादि कर्म्म प्रथकृत्त्वेत्यर्थः, विवित्तेऽपि अविशोधितं भवति, यदुच्छिष्टं ऊढनोखावत्, जहा णेरइओ सावसेसेण, चेव कम्मेण उच्चट्टिय पदणुवेदणेसु तिरिक्खजोणिएस उचवजति, देवावि प्रायेण सुहट्टाणेसु चेबुववअंति, उक्तं हि - "कवित्वमारोग्यमती मेवा ० ' अवधूर्णिय जहा धूणिय पोटलगं परिद्ववेऊण वत्थं पुणो धोवेति, कंबली वा पीठेउं पुणो पुष्को उज्झति, एवं सच्चे विधुते पुणो तत्शेषं विशोधयेत्, अममुच्छियति 'छिदिर द्वैधीकरणे' असमुच्छिन्नं रिणयत्, अहवा 'सृज् विसर्गे' अनुत्सृष्टं मित्रकलत्रवत्, अणणुतापी यो तेहिं हिंमादीहिं आमत्रदारेहिं तं पार्व उवचितं ताई काऊण णाणुतप्पति, हा ! दृड्डु कयंति, अहवा सन्नाणि याणि अक्खवे पुढविकाडयाण चित्तगाणि कम्माणि जे यतमा असण्णी सण्णी वा तन्निर्वर्त्तकानि च नामादीनि कर्माणि ताईपि अविजोग अणुताविविय तैः स्वकर्मकृतैः कर्मभिः अनुविद्धाः सणिकायातो वा तन्नेरइयदेवगन्भवकंतिय तिरियमणु असंज्ञिदृष्टान्तः ॥४०॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy