SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ असंशिदृष्टान्तः भीस्त्रक-0च द्रव्येषु परिग्रहः, क्रोधोऽप्येपो, न तु तीवः, जाव मायामोमोति विभासा, मिच्छत्तं अणमिगहितं, इचे जाण णो चेव मणो मणा ताङ्गचूर्णिः णो चेव वई पापं कर्तुं कारयितुं वा सव्वेसिं पाणाणं ४, कतरेसि सत्ताणं असण्णीणं दुक्खणत्ताएत्ति दुक्खावणाए, परितारणं । ॥३९९॥ मागणं वा दक्खवणं वा, खजनधनविप्रयोगो शोकः, जीरणं जूरणं स्वजनविभवानामप्राप्तौ प्राप्तिविप्रयोगेन, त्रीण्यपि कायवाड्म नोयोगान् तापयति तिप्पावणा सर्वतस्तापयति परितापयति, बहिरंतश्चेत्यर्थः, अमण्णी सणिमादि, मन्छो मच्छं, मणूसोवा, खजमाणस्स जं दुक्खं ततो सो दुक्खावणातो अपडिविरते, विभावैः दुक्खतोवि दुक्खावेति, तचाधनानां सधनानां च तस्मिन्नष्टे मृते या शोको भवतीत्यतो शोचावनादविरता, झूरेति जेसि बंधुविप्रयोगं करोति जे वा तद्भक्षिते णो जीवंति ण मरेंति ते झूरंति, त्रिमिस्तापयंति तानेव भक्षमाणा परितापयति च, तद्वान्धवाश्च, असंणिणोवि ते संणिणो इव ते दुक्खावेंति, जेसि मणो नत्थि तेवि मणबजेहिं | दोहिं, दोविति सोगेवि तेसिं मुच्छितो भवति, इच्छेवं तस्स सण्णी असण्णी वा दुक्खावणा जाव परितावणातो अपडिविरता, वधस्तादणं | |मारणं वा सिंगखुरादीहि विसंताण गवियाओ, एतेहिं चेव वहांधणादीहि परिकिलेसेन्ति केई, आख्यायन्ते वन्धमोक्षविद्वद्भिस्तीर्थकरैः णिचं मुसावादे उवजीवसि, सणसण्णे उवउत्तं, असपिणदृष्टान्तद्वयं किमनेन साध्यते ?, सणिणोय अहणंता अमणंता | य अविरतत्वाद् बध्यते, तथा चावभापितं च जे मणेण णिवत्तणं निक्षेपाधिकरणं णिक्खिविणो संजोयणि णिसरणंति अधिकरणं णिव्यत्तितं अवसटुं च, स तेण परंपरभवगतोवि अणुवज्मति, तज्ज्ञापनार्थमिदं सूत्रं-'सयजोणियावि खलु सत्ता' कामं मर्वे योनिग्रहणादिदहणप्रयोगयोगा कायब्वा, इह खलुशब्दो विशेषणे, ग्रहणात्कायग्रहणं मंतव्यं, कायाधिकारश्चानुवर्तत एवेति, तत्थ |पंच काया तसकायवजा, णियमा असण्णी, तसावि वेइंदिया तेइंदिया चउरिदिया तिरियमणुस्सा य संमुच्छिमा असण्णी, जे संमु. - ॥३९९॥ पा
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy