SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णिः ॥३९२॥ भवति, पडितं पञ्चकखातं पडिसेधितं निवारितमित्यर्थः, ण पडिहतपच्चक्रवातपावकम्मो अपडिहतपचखातपावकम्मे य, आद पुनरुक्तं प्रागुक्तं, आता अपचक्खाणी यावि भवति, इदानीमचि अपचक्खाणगहणा पुनरुक्तं, उच्यते, तत्राप्रत्याख्यानी उक्तो, नतूक्तं किमस्याप्रत्याख्यानमिति १, इह तु अप्रत्याख्यातस्यैतत्कार्यानि वा पडिहतादि, यच्चाप्रत्याख्यानी न प्रत्याख्यानि तदुच्यते, किंचिद् हिंसादि पापकर्म तदस्याप्रत्याख्यानं अपडिहतपच्चक्खातं, इह खलु एप इति यः उक्तः अपञ्चकखाणी ण तु देसमव्यपच्चक्खाणी वा स एव च असंजतो अविरतो यको असंयतो अविरतो यत्तिकाउं असंजतो अविरतो या अप्पडिहतपच्चक्वाय पावकम्मे सकिरिए असंबुडे एकंतदंडो एवं जाव एगंतदंडो सुत्तो एस बालेत्ति वाले अवियारमणवयणकायवकेत्ति, अधिकरणे अपsिहतपच्चक्खात सुविणमवि ण पस्मतित्ति केसिं स्वप्नान्तिकं कर्म चयं न गच्छतीति, अस्माकं तु स्वप्नान्तिकं कर्म अविरतप्रत्ययाभ्यते, सो अ पुण असंजते अविरते जाव अविचारव के अध्येकं स्वप्नमपि न पश्यति यत्र प्राणबधादिकर्म कुर्यात् तहावि य से पावे कम्मे कज्जति बध्यते इत्यर्थः स्थापनापक्षः तत्थ चोदए पण्णवर्ग एवं वदतं वयासी (सूत्रं ६५) कार्य सद्भिः मनोवाक्काययोगैराश्रवहेतुभिः कर्म्म बध्यते इति युक्तमेतत्, यत्पुनरुच्यते-असंतपणं मणेणं पावएणं असंतणं, असंता अमनस्कत्वाद्विकलेन्द्रियाणां संज्ञिनां तु अप्रयुज्यमानेन मनसा एगिंदियाण वाया णत्थि जेसिपि अस्थि तेसिंपि अप्रयुज्यमानया वाचा कायः सर्वेषामप्यस्ति त्रिभिरपि योगैरविचारजाववकस्मत्ति, सुविणमवि अपस्सतो हिंसादि पावकम्मे णो कुज्जति, दृष्टान्तः आकाशं, यथाऽऽकाश ममनस्कत्वान्निश्चेष्टत्वाच्च कर्मणा न वध्यते एवं तस्यापि बन्धो न युक्तः, कस्स णं तं हेतु ? कस्माद्धेतोरित्यर्थ, अथ कस्माद्वेतोः कर्म्म न वध्यते ?, उच्यते - अयोगित्वात्, इह हि अण्णतरेणं अण्णवरमनस्कस्य T अप्रत्याख्यान पापं ॥३९२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy