SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्रीसत्रक- अप्रत्याख्यानपापं ॥३९१॥ यिकः कश्रियो भवति, प्रत्याख्यातेभ्यो न भवति, को पुण सो अपचक्खाणी?, जो किरिया अकुशलो, धर्मार्थकामार्थमोक्षार्थ AL या क्रियमाणं कर्म क्रिया भवति, तद्विपरीता तु अशोभना क्रिया अक्रिया भवति, अक्रियासु कुशला अक्रियाकुशलाः, आह हि'अनर्थेषु च कौशल्यं०' अथवा न क्रियाकुगलः अक्रियाकुशलः, अजानक इत्यर्थः, घटात्मवानः, अकुशलशब्दस्य नान्यप्रतिपेधः, आता मिच्छासंठिते यावि भवति मिथ्याप्रतिपत्तिः-मिथ्याध्यवसायः मिच्छासंस्थितिरित्यर्थः, तत्तो अतत्ताभिनिवेशः, सो मिच्छासद्विती एवं धर्मसाधुमत्यपात्रादिष्वपि योज्या, एवं तावदर्शनं प्रति मिथ्यासंस्थितिरुक्ता, आचारं प्रति अनाचारो आचारत्तणं भावेति, मायी उज्जुत्तणं भावेति, जहा उदायिमारओ, असिन्नमूढओ वा, एगंतदंडेत्ति न कस्यचिदपि दण्डं न | पातयति, पितुरपि, कतो तस्य मरिसेति, एगंतबालोति णिचमेव इवेसु विसएसु अणिढेसु संपत्तेसु असंपक्केसु दोहि वि आगलिजइ वालः, कार्याकार्यानमिज्ञात्वाहा मूढो बालः इत्यनान्तर, एगंतसुत्तेति यथाऽऽद्यस्वापसुप्तः शब्दादीनां विपयाणां सन्निकृष्टानां मत्युपपदो न भवति एवं सो हिताहितकार्यानभिज्ञत्वात् हिंसादिसु कर्मसु प्रवर्त्तते, एकान्तग्रहणं न पण्डितबालपण्डितमित्यर्थः, आता सविचारः विचरति यस्य कायवाड्मनांसि स भवति सविचारः, मणवयण कायवके, तत्र मनोविचारः इदं चित्यं इदं मनसा प्रकृत्यं, वाग्विचारस्तु इदं वाच्यमिदं न वाच्यं, कायविचारोऽपि इत्थं मया न कर्त्तव्यं इत्थं च कर्त्तव्यमिति, विचारमणवयणकायवकोसि तुमं, न किंचि कुशलमकुशलं वा मनसा चिन्तयति, वाचा न बुबते, कायेन स्थाणुरिव न चेष्टस्तिष्ठति, तस्यापि तावत्कर्म बध्यते, किमंग पुण सविचारमणवयणकायवकस्स ?, आह-पुनर्वाक्यग्रहणं पुनरुक्तं, उच्यते, एककालं कदाचिट्ठा युगपत् योगित्वात् एवं सूक्तं भवति, उक्तं च-'काए बहुअज्झप्पं सरीरवाया०', आता अपडिहतपच्चक्खातपावकम्मे यावि ॥३९
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy