SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥३४॥ पंचमहाभृतिकाः समयं परूवेति भगवं-संतिपंच महन्भूता सिलोगो(७)संतीति विद्यते पंच महद्गहणं तन्मात्रज्ञापनार्थः, भृतानि-पृथिव्यापस्तेज़ो वायुराकाशभिति,'इहे'ति इह मनुष्यलोके, एगेसिं, ण सव्वेसिं, जे पंचमहद्भूतवाइया तेसिं, एवं आहिता-आख्याता, तत्र यो सिन् शरीरे कठीनभावो सो पुढवी यावत्किचि द्रवत्तं आउभृतं उसिणस्वभावो कायाग्निश्च तेउभूतो चलस्वभावोच्छासनिःश्वासच वातभूतं वादनादिश्च स्थिरस्वभावमाकाशं । एते पंचमहद्भूता सिलोगो(८)एते इति ये उद्दिष्टाः,तेभ्यः एक आत्मा भवति,पिष्टकिण्वोदनिमितयोः सुराया मदवत्, अथवा तेभ्यो एगोत्ति सिस्सामंत्रणं एवमारव्याति भो ! ति, कोऽयं लोकः?, चेतनमचेतनद्रव्यं सर्व भौतिकं, अथैतेसिं संयोगो अथेत्यव्ययं निपातः, तेषामिति तेषां भूतमयानां प्राणिनां विगतः संयोगो२ विणासो(दे)हित्ति देहिणं,विनासो नाम पंचस्वेव गमनं, पृथिवी पृथिवीमेव गच्छति, एवं शेषाणामपि गच्छंति, उक्तं हि "जह मजंगेसु मओ वीसुमदिट्ठोऽवि समुदये होउं । कालंतरे विणस्सति तह भूतगणमि चेतणं|||अस्योत्तरं-पत्तेयमभावातोण रेणु तेल्लं व समुदए चेता। मजंगेसुंतु मदोवीसुंपि ण सव्वसो णत्थिाशभमिधाणिवितण्हयादी पत्तेयंपिहु जहा मदंगेसु। तह जइ भूतेसु भवे ता तेसि समुदये होजाशजइ वा सव्वाभावे वीसुं तो किं तदंगणियमोऽयं ?। तस्समुदयणियमोवा? अण्णेसुवि ते हविजाहि ॥३॥तस्स गोमयादिषु भूताणं पत्तेयंपि चेतणो अस्थि, समुदयदरिमणाओ, जह मजंगेसु मयोति हेऊ णासिद्धोऽयं, स्यान्मतिः-साधूक्तं यथा पृथगपि मद्याङ्गेषु मदसामर्थ्यमस्ति, एतदेव हि व्यस्तभूतचेतनायामुदाहरणं-इह व्यस्तेष्वपि भूतेसु चैतन्यमस्ति तत्समुदये दर्शनात् मदवत्,यथा मद्याङ्गेषु मदः पृथगसचानास्ति स्पष्टः,तत्समुदये तु व्यक्तिमेति, तथा पृथग्भूतेष्वणीयसी चेतना भवतीति,उच्यते,यथाऽऽस्थ त्वं भूतसमुदयगुणाभिप्रायतो चेतनायाः तत्समुदये दर्शनादित्यसमसिद्धः, न हि भृतसमुदयस्येयं चेतना, यदि भूतसमुदयस्येयं भवेत व्यस्तभृतचैतन्यमपि प्रतिपद्यमहि, ImmsmriHOLADhamalaunikan t MINSUPARIENDSHARIRITAMINORITIATIMIMPAIDAIIMIRMIRPATIALANISARPALIमा alilaithuneumlinhindhithi
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy