SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक ताङ्गचूर्णिः ॥३३॥ पंचमहाभूतिकाः DIRRIANPIAHINIMILITIER जीवितं चेव समस्तं घाति संघाति मरणाय धावति, जीवितकामभोगापि हि अग्गिचोरादि विनाशाय वधेति, एवं जीवितं कामभोगाचानित्यात्मकं जानीहि, मूछतामस्य कर्माणि बध्यंते, तेभ्यः स्वयं तिउद्वेज्ज, ताणिवि तोडेज्ज, अथवा न केवलं मनसा कर्माणि घोडेज्जा, इतस्थापि हि कर्माणि चेव त्रोडिज्जंति, पठ्यते च संखाय जीवितं चेव कम्मणाओ तिउट्टति' संखाएचि ज्ञात्वा जाणणसंखाए णचा अणिचं जीवितंति, तेण कम्माई कम्महेऊयत्रोडेज, एते गंथे विउम्म० सिलोगो॥६॥ तत्रारंभग्रहणेन तिण्णि आसवा पाणातिवातादयो गहिता, परिग्गहगहणेण मेहुणपरिग्गहा गहिता भवंति, अथवा समयः प्रस्तुतः, ते सामयिकाः एते गंथे विउकम्म एते इति ये प्रागुद्दिष्टाः चित्तमंतअचित्तमंत अथवा वित्तं सौदरिया आरंभपरिग्गहो वा, अथ्यते येन स ग्रन्थः ग्रन्धमानं वा ग्रन्थः तं ग्रन्थं ग्रन्थहेतूंच विविधमुत्क्रान्ता विउक्ता , अथवा विविधैः प्रकार उक्कामति विउक्कमिता, पुणरवि तेसु चेव वटुंति, यथा शाक्यादयो, एगेति नास्मच्छमणाः, शाक्यादयो परिव्राजकादयः, अयाणंता वियोसिया अयाणंता विरतिअविरतिदोस य, विविधं उसिता बद्धा इत्यर्थः, वीभत्सं वा उत्सृता विउस्सिता, कामाः शब्दादयः, मनोरपत्यानि मानवाः, अथवा | एभत्सा (बीमत्सा) चित्तादीन् ग्रन्थानतिक्रम्य अस्मन्मतका अपि एके, न सर्वे, समणा लिंगत्था माहणा-समणोवासगा, तत्पुरुषो वा समासः, श्रमणा एव माहणा श्रमणमाहणाः, नैश्चयिकनयं प्रतीत्य ते हि अणयाणका एव, ये ये ज्ञानोपदेशे न तिष्ठंति पासत्थादयो तेऽवि परतित्थिया इव अपारगा, किमंग पुण कामभोगपवित्तागृहस्था अप्पसत्थिच्छा, कामेसु-इच्छाकामेसु मयणकामेसु वा सत्ता, वुत्ता ओहतो मसमयपरिक्खा । इदाणि विभागेण परतित्थियाण तिणि तिसट्ठाणि पावादियसयाणि परिक्खिजंति, तत्थ पुध| मेव पंचमहसुनवादिणो भवंति, उद्देमथाधिकारे य भणितं-महपंचभूत एक्कप्पया अ तज्जीवतस्सरीरा य, तत्थ पंचमहाभूतियाण ३३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy