SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ अधर्मपक्षः श्रीसूत्रकतागचूणिः ॥३५७|| लुंपति, जहा विविधा विलुत्ते सत्थे गामो य आहारेतित्ति, एवंप्रकारा तत्थ आहारवृत्तिः, द्रोहेणेत्यर्थः, णो वा सो अण्णं किंचि करिसणं वा आहारणिमित्तं करेइ इति, सोयतीत्युपदर्शने, महद्भिर्महता बहुपदेसिएहि चिरकालद्वितीएहि य पावहिं अट्ठहिं कम्मेहिं आत्मानं उब समीपे आङ् मर्यादामिविध्योः ख्या प्रकथने, आधावन्नपि स्वयमेव उपेत्य आख्यातीत्यर्थः, यथाऽहमेवाकर्मा, तेनैव महता द्रोहेण पापेन कर्मणेति वक्तव्ये एके अनेकादेशादुच्यते-पावेहि कम्मेहि अडहिं बज्झति, अहवा एकसिन् प्राणवधे कथमटविधं कर्म बध्यत इति ?, उच्यते, यथा पद्य(पट्प)दाथिके, जाव अहहिचि, से एगतिओ उवचरगभावं पडिसंधाय, उपेत्य चरतीत्युपचरका, भंडिओ भंडेतुं मुशावेति जाव उमक्खाइत्ता भवति, पडिपंथिो पडिपंथेण सोद्धिलाए एगं हंता छेत्ता मेत्ता जान | उसनखाइत्ताणं, गंठिछेदओ लोहमएण समुग्गएणं स्वगाणं पोलियं करेति छिदितुं, उभा णाम ऊरणओ, तं वुत्तमलो वा मारेति अण्णतरो व तसो पाणोत्ति, तस्सालं, छगलादि वागुरिओत्ति, वहो व सुरं करेति, आहडेता वा रायादिणो मिए वराए बग्गुराए वेढेतुं मारेति, अण्णतर तसंमि सुकररोज्झवग्यातिए तत्थ मारेति, सउणा मोरतित्तिरादि अण्णतरो पाणो, तस्स वाहित्तए अण्णं किंचि मारेति, ग्राहस्य मारणं वा सव्वं, जहा चकवाई मारिता, मच्छगं जालेण गलेण वा, अण्णतरं वा तहप्पगारादि एगतिओ गोधातगब्भावं पडिसंधाय गोणं मारेति तस्यालामे महिपमेलगं वा, केई पुण भणंति-सोआरियभावंति महिसं, अण्णतरो तव्यतिरित्तो गोणादि, सोणइओ आगारयाणं डुबो य, अण्णतरंति तदलाभे खाडइलाउ मारेंति, सावगणियन्ति सुणए पचंती, सोरागाणि| याधिक्ये, अंतेसु गामादीणि वसंतीति अंतिया जहा पचंतिया, एवं सोवागेहिन्तोनि अंतियतरो भवति, रहित इत्यर्थः, जो पुण | पुरिसं मारेति गोल्लविसए ब्राह्मणघातक इन पुरिसघातगोवि गरहिअति, घरतो य णिगच्छति, उक्ता वृत्तिः । इदाणिं से एग ॥३५७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy