SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णिः ॥३५६।। अनुचरत्वादि AURa m turmunifanfinmRHITPICHICTIMILAININETITIHIRAINRITICha ण जीणेति, एवं ते 'जइवि मोक्ख कंखिया तहावि ण मोक्खं गच्छंति, ते अणारिया जइवि खेत्तारिया तहाविणाणदंसणचरित्ताई पडुच्च अणारिया, कालमासे कालं किच्चा अण्णवरेसु वा जाव एलमुअत्ताए पञ्चायंति, पासंडत्था, जे पुण गिहत्था एते लक्षणविज्जामंते पउंजंति तिरिच्छंते, तिरिच्छं नाम अननुकूलं, ते जहाकम्मा णिचिट्ठा उववत्तारोवि गच्छंति, एवं ताव अणुवसमयपुव्वोपाएमु पासंडत्थाणं अधम्मपक्खो भणितो, इदाणि चेव अधम्मपक्खे गृहस्थो पाएण वुचति, सो एगतिओत्ति कोइ णिसंसो आतहेतुं वा जाव परिवारहेउं वा अण्णं वा किंचि णिएल्लगं णिमाएत्ति निन्निऊणं, सो य असमत्थो गिहितुं, आह हि-"विवादश्च विवाहश्च, तृतीयं गृहकर्म था। न शक्यमसहायेन, निःसर्तुमधनेन वा ॥१॥" सहवासोत्ति सहवासो, सो पुण वासो एसो एकगो अमिल्लाओ वा किं करेंति ?, अदुवा अणुगामिओ अदुवा उवचरए जाव सोवागणिएत्ति, सूचनात्सूत्रमितिकृत्वा एवं एताणि संखेवेण सुत्ताई वुत्ताई, एतेसिं इदाणि सुत्तेण चेव वित्ती भण्णति, जहा वेतालिए, चत्तारि विणयसमाधिटाणा उच्चारेतुं पच्छा एकेकस्स विभासा, जहा वा उक्खित्तणाए संघाडेत्ति उच्चारेऊण पदाणि एकेकस्स अज्झयणं वुचति, दिविवाते सुत्ताणि भाणिऊण पच्छा सव्वो चेव दिद्विघातो, तेसिं सुत्तपदाणं एतेण चेव वृत्तिभवति, जहा एगइओ आणुगामियभावं पडिसंधाय-अनुगच्छतीत्यानुगामिकः सो पडिचरतु अत्थि एतस्स किंचि हत्थए, पच्छा सोद्धिलाए पत्थिओ अहमितिकाउं गलागतॊऽन्यो वा तं अणुआगच्छति मग्गेण, सोवि चिंतेति-एतेण अहं गच्छामि, पच्छा बलावलेहि विसंभेऊण गुविलए देसे गलगों करति बज्झियं खरगं, दोरं गले छोढुं एगखेवेण चेव पाडेति, अणु सुत्तमत्तिओ पाहरे, सावेक्खं सलुंगादिसु, पिरवेक्खं गीवाए अण्णत्थ वा देसे, से हंता पडिपहाय दुता वेयणगं, खलुंगादिसु छिदित्ता भिंदित्ता सीसं लउडपहारेण, पोट्टे वा भल्लएण, उद्दावेत्ता मारेत्तु 'लुप छेदने' ॥३५६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy