SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गनूर्णिः ॥३५०॥ तापसादिक्रियाक विरतो तेसु जतणं करेति, मा मे मारेस्सामित्ति, अथवा संजमो विरती एगट्ठा, समपाणजीवसत्तेहिं, अथवा णो बहुसंजओ-बहुसंजओ णो बहुविरते अप्पणो सचामोसाई एवं विउंजंति, सर्च मोसं कतं, तंजहा-अहं न हंतव्यो अण्णे हंतव्वा, ब्राह्मणा न हंतव्याः, ब्राह्मणघातकस्य हि न संति लोकाः, शूद्रो हन्तव्यः, शूद्रं मारयित्वा प्राणायाम जपेत् विहमि(नी)तिकां वा कुर्यात् किंचिद्वा दद्यात् , अनस्थिकानां सचानां शकटभरं मारयित्वा ब्राह्मणं भोजयेत् , हणणं-पिणं, आज्ञापनं अमुगं कुरु अमुगं देहि चेत्येवमादि, परितावणं-दुक्खावणं, परिघेत्तव्यंसि दासमादि परिगेण्हति, उद्दवणं मारणं, जहातिवातातो अणियत्ता तधा मुसावादादि ३ जहा एतेसु आसवदारेसु अणियत्ता एमेव इत्थिकामा भारिया, उक्तं च-"मूलमेयमहम्मस्स" आह च-"शिश्नोदरकृते पार्थ", अथवा इत्थियासु सद्दादयो पंचवि कामा विद्यते इति, उक्तं च-"पुप्फफलाणं च रसो०" मुच्छिता गिद्धा जाव अज्झोववण्णा जाव वासाई चतुःपंच, पंचग्रहणं छसत्त जाव छद्दममाई, मज्झिमो कालो गहितो, परेण कम्हा ण गहितो जाव वीस तीस सयंति वा ?, उच्यते, एते प्रायेण अण्णउत्थिया भुक्तभोगा अबच्चोपादानाई काऊणं पव्वयंति, भोगपिवासाए वा भोगे केवि हरंति, जीवंतित्ति गतवया जाव अवच्चाई उपादेंति, थोवंतियं तात्र चेव से वयो भवति, आह हि-"या गतिः क्लेशदग्धानां०" तेन चतुःपंचग्रहणं, उक्तं च-"सोयसु न घरेण मुहे." एवं ताव तेर्सि थेरपचइताणं एस कालो उस्सग्गेण भणितो, पच्छा सुत्तेण चेवऽवदिसति, एतस्मात् यथोद्दिष्टात् अप्पतरो वा भुजतरो वा, एक दो वा तिणि वा वासाई गहिताई, भुजतरो भवति, दसण्हं परेण जाव सतं वालपव्वइताणं, जहा सुगल(सु)तस्स, जणे णासित्ति जणो न जातो, एवं ताव ते पव्वइता अणियत्तभोगा, यथा शाखोक्ता, आधाकर्म आहारो आवसहसयणोवादाणस्नानगन्धमाल्यादिमोगा भुंजंति, त एवं अणियत्तकामा कालमासे कालं किच्चा AmmaN PATITIAANILETTPHATITI mufanieminaama ITORICITIESAll S EMIIIANITAMA HARImmoralia ॥३५॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy